________________
मूलशुद्धिप्रकरणम्-द्वितीयो भागः
१०१
उवलद्धा । ता संपयं पि सोहणं कयं जमागय' त्ति भणिऊण नीओ तस्स गेहं । कयसव्वायरोवयारं च रयणवईए सह वत्तं पाणिग्गहणं । ठिओ तीए सह विसयसुहमणुहवंतो । अण्णया य वरधणुणो 'मयकिच्चं' ति कलिऊण पयप्पियं भोयणं बंभणाणं भुंजंति बंभणा जाव सयं चेव वरधणू जणियबंभणवेसो भोयणनिमित्तमागओ भणिउं च पयत्तो जहा-साहिज्जउ तस्स भोज्जकारिणो 'जइ मज्झ भोयणं पयच्छह ता तस्स परलोगवत्तिणो सयं चेव वयणोयरम्मि उवणमइ' त्ति । सिटुं च तेहिं तमागंतूण बंभयत्तस्स। विणिग्गओ सेरहसं । पच्चभियाणिऊण पहरिसविसट्टपुलयमवयासिओ। पविट्ठा मंदिरं । असद्दहणीयमवत्थंतरमणुहवमाणा ठिया मुहुत्तंतरं ति । निव्वत्तमज्जण-भोयणावसरम्मि य पुच्छिओ वरधणू कुमारेण निययपउत्तिं साहिउं पयत्तो जहा-"तीए रयणीए निद्दावसमुवगयाणं तुम्हाणं अभिउत्तो ऽहं चोरेहिं कुडंगंतरट्ठियतणुणा समाहओऽहमेक्केण बाणेण । पहारवेयणापरायत्तत्तणओ निवडिओ महियलम्मि । अवायभीयत्तणओ न साहियं तुम्ह । वोलीणो रहवरो तमंतरालं । अहर्मवि परिनिबिडतरुवरंतरालमग्गेण सणियसणियमवक्कममाणो कहकहवि संपत्तो तं गाम जत्थ तुम्हे निवसियाई साहिया तग्गामाहिवइणा तुम्ह पउत्ती । समुप्पण्णहिययाणंदो य संपत्तो इहई । पउणो पहारो । भोयणवत्थणाववएसेण य समागओ इहइं जाव दिट्ठा तुम्हे' त्ति । एवं अच्चंताणुरत्ताणं जंति दियहा । अण्णदियहम्मि य समालोचियं तेहिं जहा-कित्तियं पुण कालं पमुक्कपुरिसायारेहि अच्छियव्वं, भणियं च
आवइपडियस्स वि सुपुरिसस्स उव्वहइ तहवि ववसाओ। विहडियववसायं पुण लच्छी वि न महइ अहिलसिङ ॥१४०॥
एवं च चिंतयंताणं निग्गमणोवा य ऊसुयमणाणं पत्तो य सयलजणजणियउम्माहओ वसंतसमओ । तत्थ वि वढ्ते मयणमहूसवे पवत्ते निब्भरकीलारसे अयंडम्मि चेव नियकरयलगलत्थल्लियनिवाडियाऽहोमुहाऽऽहोरणो दढविणिद्दलियरुंदंऽदुयसंखलवलंतचलणो मयपरव्वसत्तणओ भंजिऊणाऽऽलाणखंभं वियरिओ रायहत्थी विणिग्गओ रायंगणाओ । तओ समुच्छलिओ हलाहलारवो, विरसमुक्कूययंतो भंजिऊण कीलागोट्ठीओ दिसोदिसिं पलाणो जणवओ। एत्थंतरम्मि य तवणिज्जपुंज्जुज्जलच्छविनियदेहसोहाविणिज्जियामरसुंदरी भयभरुक्कंपिरोरुपरिगलिय गइप्पयारा संभमुन्भंततारतरललोयणजुयला 'कत्तो सरणं ?' ति मग्गमाणी पडिया करिणो दिट्ठिगोयरम्मि एक्का उत्तमजोव्वणा कन्ना धाविओ तम्मुहं करी । दरगहियाऽणेण सा । तओ उक्कूइयं परियणेणं, पयत्तो हाहारवो । एत्थंतरम्मि य हक्किओ करी
१. ला. सहरिस ॥ २. सं.वा.सु. मवि तरु' ॥ ३. ला. उम्मत्तजो ॥