________________
१००
मूलशुद्धिप्रकरणम्-द्वितीयो भागः रज्जलंभो होइ त्ति । ‘एवं चेव कीरइ' त्ति भणिऊण गयाओ ताओ । गयासु य तासु जाव पलोएइ पासाई ताव न तं धवलहरं नेय सो परियणो । चिंतियं च तेण - एसासा विज्जाहरीमाया, अण्णहा कहमेयं इंदयालविब्भमं? ताण विलसियं । तओ सुमरियं रयणवईए, तयन्नेसणनिमित्तं च गओ आसमाभिमुहं जाव न तत्थ रयणवई नेय अण्णो कोइ त्ति । तओ 'कं पुच्छामि ?' ति कलिऊण पलोइयाइं पासाइं, न य को वि सच्चविओ एत्थाऽवसरम्मि य वियंभिओ सोगप्पसरो, पवडिओ रणरणओ, पसरिया अरई । 'अहो ! महं विसमदसावत्थानिवडियस्स तहा रयणवईविओयदुक्खं बाहइ जहा वरधणुमरणं ति, भणियं च -
दइयाविओयदुक्खं पुहईलंभो य नेय नासेइ । ववगयरज्जदुहं पुण सुमित्तलंभो पणासेइ ॥१३५॥
एवं च चितंतस्स समागओ एक्को कल्लाणागिई नाइवयपरिणओ पुरिसो, पुच्छिओ य सो तेण-महाभाग, एवंविहरूव-नेवत्थविसेसा अईयदिणम्मि अज्ज वा न दिट्ठा एत्थ एक्का पवरमहिलला ? तेण भणियं पुत्तय ! किं सो तुमं रयणवईए भत्ता ? तेण भणियंआमं । इयरेण जंपियं-"कल्लं अवरण्हवेलाए विमुक्ककलुणदीहनीसणं रुव्वमाणी निसुया मए, अवि य
हा ! सामिय ! कत्थगओ ऽसि उज्झिउं मं अणाहियं एक्कं । सयणजणविप्पहूणं पिययम ! विण कारणा रुइरिं ? ॥१३६॥ . तुज्झ विओए पिययम ! अहियं उत्थरइ जणियभयपसरो । छिदं दटुं नरनाह ? दुसहसोओ पिसाओ व्व ॥१३७॥ तुज्झ कयम्मि सहियणो सयणो तह परियणो कुलं सीलं । पिइ-माइ-भाइवग्गो तणं व कलिऊण मुक्काइं ॥१३८॥ एहि पसायं काऊण कीस कुविओऽसि मह अउण्णाए । जइ वि मए अवरद्धं तहवि तु तुम्हेहिं खमियव्वं ॥१३९॥
एवं च रुवमाणी दट्ठण पुच्छिया मए पात्त ? का तुमं? किंवा रोवसि ? कहिं वा गंतव्वं ? । तओ तीए दरभणियम्मि चेव पच्चभियाणिऊण मए भणिया (ग्रन्थाग्रं ९०००) जहा-तुमं मह च्चिय नत्तुई होसि । तक्कहणमुणियवुत्तंतेण यमए सिटुं तीसे चुल्लपिउणो गंतूण । तेणाऽवि जणियविसेसायरं पवेसिया नियमंदिरं । अण्णेसिया य तुब्भे नेय कहिं वि
१. ला. “दीहनिस्सणं ॥ २. ला. तुब्भेहि ॥