________________
मूलशुद्धिप्रकरणम्-द्वितीयो भागः
९९ एयाओ भाइवहयस्स पणइणीओ भविस्संति । तओ एयमायण्णिऊण चिंतावससामलियमुहमंडलो राया अहोमुहं संठिओ । एत्थावसरम्मि य भणियं अम्हेहिं जहा-ताय ? संपयं चेव साहियं मुणिवरेहिं संसारसरूवं, सिट्ठा विसयपरिणई, ता अलमम्हाण एवंविहविवायावसाणेण विसयसुहेणं । पडिवन्नं च तं ताएण । एवं च वल्लहयाए भाउणो सिढिलियनियसरीरसुहप्पसराओ तस्स चेव मज्जण-भोयणाईयं सरीरट्ठिइं चिंतयंतीओ चिट्ठम्ह जावऽण्णदिणम्मि तेण अम्ह भाउणा भमंतेण पुहइमंडलं दिट्ठा तुम्ह माउलगस्स धूया पुप्फवई नाम कण्णया । तत्तणयरूवाइसयसोहग्गऽक्खित्त माणसो तं अवहरिऊणाऽऽगओ । तद्दिट्ठिमसहमाणो य विज्जं साहिउं गओ तम्मि गिरिनिउंजे जत्थ तं तुम्हेहिं निवाडियं वंसेहिं सद्धि सिरं । अओ उवरि तुम्हे मुणियवुत्तंता । ता हो महाभाग ! तम्मि अवसरे तुम्ह सयासाओ समागंतूण पुप्फवईए भणियाओ अम्हे सामपुव्वयं साहिओ भाउणो वुत्तंतो । तमायण्णिऊण य वियंभिऊब्भडसोगपसराओ बहलंसुसलिलमइ- लियकवोलमंडलाओ रोइउं पयत्ताओ । पुणो कह कहवि विणिवारियाओ तीए, भणियाओ य-'हला ! एरिसो चेव एस संसारो जओ भणियं
संसारदुग्गममहाडई भमिरस्स जंतुहरिणस्स । कस्स न जायइ भीसणकयंतबाहाओ मरियव्वं ? ॥१३१॥ कस्स व समग्गसयलिंदियत्थसंजणियसयलसोक्खाइं । जायंति निययकम्माणुभावओ नेय मणुयस्स? ॥१३२॥ अच्चंतनेहनिब्भरपरव्वसाऽऽसंघजणियपसरस्स। इट्ठवियोगाजायंति दिव्ववसओ न कस्सेह ॥१३३॥ इय सुंदरीओ कलिउं असारसंसारकारणमियाणि ।। सिढिलिज्जउ सोगो सुलहमेरिसं सव्वसत्ताण ॥१३४॥
ता परिचइऊण सोगं, सुमरिऊण य जं तुब्भे चेव मह सिटुं मुणिवयणं पडिवज्जिज्जउ अज्जउत्तो' त्ति । तमायण्णिऊण य पत्ताऽणुरायपसराहिं पडिवण्णे अम्हेहि अइरहसपरवसाए अण्णा चेव संकेयपडाया चालिया तीए । तप्पभिई अणेगठाणेसु वि तुमं गविट्ठो न य दिट्ठो । अज्ज पुण अप्पतक्कियहिरण्णवुट्ठि व्व जायं तए सह दंसणं । ता महाभाग ? सुमरिऊण पुष्फवइवइयरं कीरउ अम्हाण पाणिग्गहणेण पसाओ । तओ गंधव्वविवाहेण विवाहिऊण तं रयणि तत्थेव ताहिं समं पसुत्तो । गोससमयम्मि य भणियाओ तेण एवं-गच्छह ताव तुब्भे पुष्फवइसमीवं, तीए समं ताव अच्छियव् जाव मे
१. ला. 'मुहो सं ॥ २. ला. ओ तेण मणु ॥ ३. सं.वा.सु. सोगो सव्वमे || ४. सं.वा.सु. महाणुभाग ।