SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ १८ मूलशुद्धिप्रकरणम्-द्वितीयो भागः इसयलवावारस्स सुहासीणस्स साहि उं पवत्ताओ-महाभाग ! सुव्वंउ जमेत्थ भणियव्वं अत्थि रयणमयतुंगसिहरग्गसंठियजिणाययणभूसिओ सुरसिद्धमिहुणरमणट्ठाणं सयलविज्जाहरनिवासो रुप्पमओ वेयड्डो नाम पव्वओ । तस्स य दाहिणसेढीए सिवमंदिरं नाम नयरं । तम्मि य पणमंतमहंतविज्जाहररायमउलिमालोमालियचलणजुयलो जलणसिहो नाम राया । तस्स य अच्चं तहिययदइयाए विज्जुसिहाए देवीए नट्टम्मत्ताभिहाणपुत्ताणुजायाओ अम्हे दुवे धूयाओ । पत्ताओ य जोव्वणं । अण्णया य अम्ह जणओ पवरपासायतलम्मि अग्गिवाय-अग्गिसिहाभिहाणेहिं खयरमित्तेहिं अम्हाहि य समयं विविहसंकहाहिं चिट्ठइ । ताव य पेच्छइ नियनियदेहप्पहाजालुज्जोवियनहंगणा भोयं विविहजाण विमाणारूढं सुरसमूहं अट्ठावयाभिमुहं संपट्ठियं । तं च दट्टण 'अम्हे वि चेइयवंदणत्थं वच्चामो' त्ति भणमाणो अम्हेहिं खयरमित्तेहिं य सह विमलकरवालनिम्मलं समुप्पइओ गयणयलं । तओ पत्ताणि य अट्ठावयं । दिटुं च विविहरयण-मणिसिलासंघायनिम्मियं सिद्धाययणं । वंदियाओ तत्थ भयवंतपडिमाओ निव्व ते य मज्जणपूयण-पेक्खणाइए सुरेहिं दट्टण तं थोउं पयत्ताणि, कहं - दुद्धरपंचबाणबाणावलिविहडणवज्जफलहयं, निरुदुलंघभवसायरनिवडियजणसंताणफलहयं । अइपइंड[दंड]महमोहनरेसरमाणमलणयं , नमिमो जिणवराण पयपंकयमहतरुगहणजलणयं ॥१३०॥ एवं च थोऊण निग्गंतूण सिद्धाययणाओ जाव एगत्थ किर उवविसामो ताव रत्तकंकेल्लिबहलदलच्छायातलोवविटुं विगयरइरागप्पसरं कोह-मय-माण-मायामहणं निरवज्जसंजमुज्जोयसज्जियमई दुट्ठिदियदलियउद्दामदप्पपसरं दुट्ठट्ठकम्मनिट्टरनिट्ठवणकयचेट्ठियं संसारवोच्छेयजणियमच्छरुच्छाहनिच्छयं दिटुं चारणसमणजुयलं उवसप्पिऊण य भावसारं उवविट्ठाणि तदंतिगे । पत्थुया ताण मज्झाओ एक्केण धम्मदेसणा जहा-"खणभंगुरं सरीरं, सरयब्भविब्भमं जीवियं, तडिविलसियाणुयारि जोव्वणं, किंपाकफलोवमा भोया, संझारायसमं विसयसोक्खं, कुसग्गजललवचवला लच्छी, सुलहं दुक्खं, दुलहं सुहं अणिवारियप्पसरो मच्चु त्ति एवं ववत्थिए छडिज्जउ मोहप्पसरो, रुभिज्जउ सयलिंदियत्थो भाविज्जउ संसारसरूवं, कीरउ जिणवरभणिए धम्मे मणो त्ति ।' तओ एयमायण्णिऊण महियलमिलंतभालवटेण पणमिऊण मुणिवरे 'भयवं ? एवमेयं' ति भणिऊण मुणि गुणाणुक्कित्तणपरायणा जहागयं पडिगया सुरगणा । लद्धावसरेण य भणियं अम्हाण पिउमित्तेण जहा-भयवं ! एयाणं पुण बालियाणं को भत्ता भविस्सइ ? तेहिं भणियं
SR No.022287
Book TitleMulshuddhi Prakaranam Part 02
Original Sutra AuthorN/A
AuthorDharmdhurandharsuri, Amrutlal Bhojak
PublisherShrutnidhi
Publication Year2002
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy