SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ १०२ मूलशुद्धिप्रकरणम्-द्वितीयो भागः कुमारेण । तं मुत्तूण कन्नयं चलिओ तम्मुहं । तओ हत्थिसिक्खापओगेहिं समाहणिऊण विलग्गो कंधराभोए निबद्धमासणं कुंभयले करप्फालणंकुसताडणाईहि वसमाणीओ रायहत्थी । एत्थावसरम्मि य समुच्छलिओ साहुवाओ 'जयइ कुमारो' त्ति पयट्टो बंदिसद्दो । कुमारेण वि नीओ आलाणखंभे करी । समप्पिओ पीलुवइणो । ताव य समागओ तमुद्देसं नरवई । दट्ठण सयललक्खणलंछियंगं कुमारं अणण्णसमचेट्ठिउप्पण्णविम्हएणं भणियं-को पुण एसो महाणुभावो ? तओ भणियं वरधणुणा साहति असिटुं पि हु चरियाई कुलं महाणुभावाणं । किं कहइ केयई निययपरिमलं भमरनिलयाणं ? ॥१४१॥ एत्थाऽवसरम्मि य साहिओ रयणवईए चुल्लपिउणा सव्वो वइयरो । तओ तुटेण राइणा भणियं को सीहकिसोरयं मोत्तूण अण्णो मत्तगए निवारेइ ?, ता सोहणमणुट्ठियं जमिहाऽऽगओऽसि, नियनिहेलणं चेव तुह एयं ति । भणिऊण महाविच्छड्डेण परिणाविओ नियधूयं । सुहेण य अच्छंताण तत्थ अण्णदिणम्मि समागया एका परिणयवया नारी, भणियं च तीए-'कुमार ? अत्थि एत्थ वेसमणसत्थवाहधूया सिरिकंता नाम जा य तुमे हत्थिसंभमाओं मोइया । सा य मए बालभावाओ आरब्भ पालिया । तीए य हथिभ ओम्मुक्काए 'पाणदायगो' त्ति कलिऊण पलोइओ तुमं सव्वंगं । तओ तप्पभिई चेव विमुक्कसयलिंदियवावारा पवरजोयिणि व्व निच्चलनिप्पंदा मोणमालंबिऊण थक्का, आलत्ता वि सहियणेणं न किंचि जंपइ । तओ मए अणेगवयणविण्णासेहिं भणिया । तहा वि न जंपइ । तओ मए भणियं-जइ तुमं एरिसी असब्भाविणी तो किं तुह पासे ठियाणं ? ति भणमाणी उट्ठिया । तीए सविलक्खहसियं काऊण भणियं-नत्थि किंचि तुज्झ अकहणीयं, परं लज्जा एत्थाऽवरज्झइ, जं पुण सेव्वं(?) जेणाऽहं हत्थिसंभमाओ मोइया सो जइ मह भत्ता न भवइ ता निच्छएण न समत्था पाणे धारिलं ति । तं च मए सिटुं तज्जणयस्स। तेणाऽवि पेसियाऽहं तुम्ह समीवे । ता देहे तीए सरणं ति । कुमारेण वि पडिवज्जिऊण तव्वयणं परिणीया महाविभूईए सा । वरधणुणो वि सुसेणामच्चेण नियधूयं दाऊण कयं वीवाहमंगलं तओ तत्थ विचित्तकीलापरायणाणं उच्छलिया सव्वत्थ पसिद्धी । पेसिओ दीहराइणा मगहाहिवइणो दूओ जहा-अप्पिज्जंतु बंभयत्त-वरधणुणो । पडिवण्णं च तं तेण तस्स पुरओ, पुण तेहिं समं मंतिउं पयत्तो-भो ? किमित्थ करणीयं ? ति । तओ कुमारेण भणियं-किमित्तियाए चिंताए ?, अम्हे वाणारसिं कडगराइणो समीवे गच्छि १. सं.वा.सु. 'यलफालण || २. सं.वा.सु. एयाव' ।। ३. ला. एत्यंतरम्मि ॥ ४. ला. तुज्झ ॥ ५. अत्रस्थाने सम्भं तथा सझं इति पाठभेदौ लभ्येते ॥ ६. ला. देहि ॥ ७. सं.वा.सु. रसिं पवेसेह । तहा । काऊण, पविसि ॥
SR No.022287
Book TitleMulshuddhi Prakaranam Part 02
Original Sutra AuthorN/A
AuthorDharmdhurandharsuri, Amrutlal Bhojak
PublisherShrutnidhi
Publication Year2002
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy