________________
मूलशुद्धिप्रकरणम्-द्वितीयो भागः तत्थ य ताण तेण गोरवेज्जमाणाणं वोलीणा कइवि वासरा । अण्णया य बुद्धिलपेसिओ दासचेडो समुट्ठविऊण वरधणुं वि वित्तम्मि किंपि भणेऊण गओ । तम्मि य गए वरधणुणा कुमारस्स साहियं जहा-जं तं मह बुद्धिलेण अद्धलक्खं पडिवन्नं तप्पवेसणत्थं चत्तालीससहस्सीओ हारो एयस्स हत्थे पेसिओ, दंसिओ उग्घाडेऊण करंडयं । पलोइओ कुमारेण पलोयंतेण य तत्थ ट्ठिो सनामंकिओ लेहो । तं च दट्ठण 'कस्सेसो लेहो ?' त्ति पुच्छियमणेण । वरधणुणा भणियं-को जाणइ बहवे खलु बंभयत्तनामोवलक्खिया पुरिसा भवंति किमित्थ चोज्जं ? । एवं च जाव परोप्परमालावो वट्टइ ताव तिपुंडमंडियतण समागया वच्छा नाम परिव्वायगा । अक्खयकुसुमाइयं च पक्खिविऊण ताण उत्तमंगम्मि 'पुत्त ! वाससयसहस्सं जीवह' त्ति भणंतीए एकंतम्मि वाहित्तो वरधणू । तेण य समं मंतिऊण किंपि पडिगयाए पुच्छिओ वरधणू कुमारेण जहा-किमेसा जंपइ ? त्ति । वरधणुणा भणियं-"एयाए इमं संलत्तं जहा-जो तुम्हाण बुद्धिलेण रयणकरंडयम्मि हारो पेसिओ तेण सह लेहो समागओ तस्स पडिलेहं समप्पह । मए भणियं-एसो खु बंभयत्तनामंकिओ दीसइ ता साहह तं अणुवरोहेण 'को एस बंभयत्तो ? त्ति । तीए भणियं 'वच्छ सुव्वउ, किंतु न तए कस्सइ साहियव्वं, अत्थि इहेव नयरीए सेट्ठिधूया मयणघरणि व्व रूवाइगणारामग्गा रयणवई नाम कण्णया । सा य आबालभावओ च्चिय चेव मया समं जणियवसंभसब्भावनिब्भरा रहस्सकहापरायणा चिट्ठइ त्ति अण्णया य नाइपभूयदिणगयाए दिट्ठा सा मए पवरपल्लंकगया पल्हत्थतणुलया अणमिसोवलक्खिज्जमाणनयणजुयला पुरओ संकप्पलिहियं पिव पेच्छमाणा किंपि हिययगयत्थं झायमाणी आले क्खलिहिय व्व संठिया । तं च तहाविहं अणणुहूयमवत्थंतरं तीसे दट्ठण पकंपमाणहियव(हिय?)या गयाऽहं तीए समीवं, भणिया य मए-पुत्ति ! रयणवइ ! कि विचितेसिं ? त्ति न किंचि जंपइ । पुणो पुच्छिया । पुणो न किंचि जंपइ । तओ सासंकाए 'किमेयं ?' ति पुच्छिओ परियणो । भणियं च तीए बीयहिययभूयाए नियछायाइ व्व सया पासाणुव्वत्तिणीए पियंगुलइयाभिहाणाए जहा-अज्जे ! अज्जप्पभिइमणाए नियभायबुद्धिलसिट्ठिसागरदत्तसिट्ठीणं सयसाहस्सियपणेणं पवत्ते कुक्कुडयवारे कोउगत्थं गयाए दिट्ठो मयणो व्व पच्चक्खो रूवसंपयाए, पडिपुण्णससि व्व सयलकलासंजुओ अमयमयदंसणीओ समित्तो कोइ जुवाणओ, तप्पभिइमेसा न पूएइ देव ए नाऽऽराहए गुरुयणं, नाभासए सहियणं, न कीलए विचित्तकीलाए, न पडि[य]ग्गए सुयसारिगाईणि, तग्गय-हियया तक्कहाखित्तमाणसा एवं चिट्ठइ ।' तओ 'कामवियारो एसो अओ लज्जाए न जंपइ' त्ति जाणिऊण मए तहा तहा भणिया जहा जंपियमणाए-भयवइ ! तुमं मम जणणी सही गुरूदेवया, तं नत्थि किंचि जं तुह पुरओ न साहिज्जइ, परं जो