SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ ९३ मूलशुद्धिप्रकरणम्-द्वितीयो भागः कमलदलदीहलोयण ! लायण्णामयरसोल्ल सव्वंग ! । वरियालुद्धय ! मुद्धय कुमार ! कइया णु दट्ठव्वो ॥११६॥ जणणी वि वच्छ ! कह ते एवंविहदुक्खकारणं जाया । कह सोच्छिसि कढिण कुमार ! संकुले महियलाभोए ॥११७॥ तण्हाए पीडिओ कं वरधणुविरहम्मि वच्छ ! पत्थिहसि । तुह सुमरणेण हिययं, न फुट्टई तं सिलमयं व ॥११८॥ चंडालकुलनिवासो न तहा मह दहइ जह तुहाऽवत्था । वरधणु ! तह वि न सुकयं जमिहं पत्तो पहुं मोत्तुं ॥१॥ ता पुत्त ! वच्च सिग्धं अण्णिससु पहुं ति एव जंपती । संठविउं नमिऊण य इहाऽऽगओ तुम्ह मिलिओ य ॥२॥ एवं च वीसंभनिब्भरं मंतयंताण अइक्कंता काइ वेला ताव य समागओ एक्को गामेहंतो मणुस्सो, भणिउं च पयत्तो-महाभाय ? न कत्थइ हिंडियव्वं तुम्हेहि जेण तुम्ह समाणरूवविसे सं पडिमु लिहिऊण पुरिसजुयलमाणीयं कोसलाहिवइणो निउत्तपुरिसेहि, दंसिऊण य भणियं तेहि-एवंविहरूविणो न एत्थ दोन्नि पुरिसा समागय ? त्ति, एवं च पेच्छिऊण समागओ तयंतियाओ अहं, दिट्ठा य तव्विह रूवोवलक्खिया तुम्हे, संपयं जं वो अभिमयं तं कुणह त्ति भणिऊण विगए तम्मि दोण्णि वि ते वणगहणंतरालेण वि पलायमाणा समागया कोसंबि । तत्थ य नगरबाहिरुज्जाणम्मि दिटुं दोण्हं सिट्ठिसुयाणं सागरदत्त-बुद्धिलनामाणं पणीकाऊण सयसहस्सं संपलग्गं कुक्कुडजुझं । पहओ सागरदत्तकुक्कुडेण बुद्धिलकुक्कुडो । पुणो बुद्धिलकुक्कुडेण सागरदत्तकुक्कुडो पहओ, भग्गो य पराहुत्तं सागरदत्तकुक्कुडो, तयाभिमुहं कीरमाणो वि न समहिलसइ जुज्झिउं । तं च निप्पडिमुहं दट्ठण भणिओ वरधणुणा सागरदत्तो - भो ! कीस एसो सुजाई वि भग्गो कुक्कुडो? तो पेच्छामि णं जइ न कुप्पह तुब्भे । तओ सागरदत्तेण भणियं-भो महाभाग ! पेच्छ, न य मह एत्थ दव्वलोभो किंतु अहिमाणमेत्थावरज्झइ । एत्थाऽवसरम्मि य पलोइओ वरधणुणा बुद्धिलकुक्कुडो । दिट्ठा य चलणेसु निबद्धा लोहसूई । लक्खियं च बुद्धिलेण निहुयं चेव पडिवण्णं वरधणुणो अद्धलक्खं अणुवलक्खं व । साहिओ एस वइयरो कुमारस्स वरधणुणा । कुमारेण वि बुद्धिलकुक्कुडस्स कड्डिऊण सूई भेडिओ सागरदत्तकुक्कुडस्स। पराजिओ य तेण । परितुट्ठो सागरदत्तो पप्फुल्लवयणपंकओ य 'एहि अम्ह गेहं गच्छामो' त्ति भणिऊण ते वि लइऊण संदणम्मि गओ सागरदत्तो नियगेहं । १. ला. नगरिबा ॥ २. ला. हुत्तो सा ॥ ३. ला. “स पुण एसो ॥
SR No.022287
Book TitleMulshuddhi Prakaranam Part 02
Original Sutra AuthorN/A
AuthorDharmdhurandharsuri, Amrutlal Bhojak
PublisherShrutnidhi
Publication Year2002
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy