SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ मूलशुद्धिप्रकरणम्-द्वितीयो भागः ९५ एयाए पियंगुलइयाए कहिओ सो जइ मह भत्ता न भवइ तो निच्छएणं मरणं सरणं ति । एयमायण्णिऊण मए भणियं-पुत्ति ! धीरा होहि तहा तहा करिस्सामि जहा तुह तेण सह थोवदिणेहिं चेव संजोगो भवइ । तओ सा पढमजलहरबिंदुसित्त व्व मेइणी निव्वुया जाया । अईयदिणम्मि य साहियं मए तीए जहा-पुत्ति ! दिट्ठो सो मए तुह हिययानंदणो बंभयत्तकुमारो । तीए जंपियं-भयवइ ! तुह चलणप्पसाएणं सव्वं सोहणं भविस्सइ, परं तच्चित्तवियाणणत्थं एयं हारं रयणकरंडए काऊण बंभयत्त नामंकियं लेहं च पेसेहि । अणुट्ठियं च तं मए कल्लं ।' ता कुमार ! एसो लेहवइयरो । मए वि समप्पिओ तीए पडिलेहो ।" एवं च वरधणुणा साहियं निसामिऊण अदिट्ठाए वि रयणवईए पवडिओ कुमारस्स तदुवरि दंसणाभिलासो, वियंभिओ मयणसंतावो तइंसणसमागमोवायमण्णिसमाणाण गयाणि कइवि वासराणि । अण्णदियहम्मि य संभंतेण बाहिराओ समागंतूण साहियं कुमारस्स वरधणुणा जहा-कुमार ! इह नेयरिसामिणोणा कोसलाहिवेण अम्हाण गवसणत्थं पेसिया पच्वइया पुरिसा, पारद्धो इमिणा उवक्कमो, पयत्तो नयरीए हलहलारवो । सुणिऊण एवं वइयरं सागरदत्तेण गोविया भूमिहरयम्मि समागयाए वरयणीए भणिओ अणेहिं सागरदत्तो जहा-अम्हे इओ अवक्कमामो तहा करेहि । तेण वि सण्णद्धबद्धकवएणं संदणमारोविऊण नीया थोवं भूमिभागं । तओ अणिच्छमाणं पि तं नियत्तिऊण जाव अग्गओ वच्चंति ताव उज्जाणजक्खालयसमीवे नाणाविहपहरण पडिपुण्णरयणमयरहवरारूढा दिट्ठा तियसविलयाणकारिणी समारूढन-वजोव्वणा एगा कण्णया। तओ तीए सायरमब्भुट्ठिऊण भणियं-किमेत्तियाओ वेलाओ तुम्हे समागय ? त्ति । तमायण्णिऊण कुमारेण जंपियं-सुंदरि ? के पुण अम्हे ? तीए भणियं-सामि ? तुब्भे खु बंभयत्तवरधणुणो । तेण भणियं-कहमेयं तए नायं ? तीए भणियं "जइ एवं ता अवहिएण सोयव्वं, आसि इहेव नयरीए महा धणो धणप्पवरो नाम सिट्ठी । तस्स रयणसंचया नाम पणइणी । जाया य तीसे अट्ठण्ह पुत्ताणमुवरि अहं वल्लहा जणणि-जणयणाणं । अइक्कंता उ बालत्तणाओं अण्णया य विब्भमेक्ककुलहरे सयलजणा-भिलसणीयंम्मि संपत्ते जोव्वणे अपरितुस्समाणा य सामण्णवरेसुं सव्वुत्तमवरपावणत्थं समाढत्ता एयं जक्खमाराहिउं । असाहारणभत्तितुटेण पच्चक्खमेव भणिया अहं जक्खेण-पुत्ति ! तिसमुद्दपज्जंतपुहइनाहो मह वयणप्पसाएण बंभयत्तो ते भत्ता भविस्सइ । मए भणियं-कहं पुण सो मए नायव्वो ? जक्खेण भणियं-पवत्ते बुद्धिल-सागरदत्तसेट्ठिकुक्कुडयजुज्झे अणण्णसरिसागिई सयललक्खणसमग्गो सिरिर्वच्छलंछिओ पहाणेक्कसहाओ जो समागमिस्सइ सो नियभत्त त्ति मंतव्वो, मह भवणपासट्ठियाए य तेण सह पढमो मीलगो भविस्सइ त्ति । १. ला. नयरसा ॥ २. ला. "वच्छालंकिओ ॥
SR No.022287
Book TitleMulshuddhi Prakaranam Part 02
Original Sutra AuthorN/A
AuthorDharmdhurandharsuri, Amrutlal Bhojak
PublisherShrutnidhi
Publication Year2002
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy