SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ ९० मूलशुद्धिप्रकरणम्-द्वितीयो भागः भणियाऽहं पुत्ति ! विरुद्धा मह सव्वरायाणो, ता तुमं एत्थ पल्लीए सयंवरा, जं किंचि निययाभिरुइयं पुरिसं समागयं पेच्छसि तं मह साहिज्जसु । तेओऽहं तप्पभिई सवरतीट्ठिया पइदिणं समागयपुरिसे पलोएमि, जाव मह भागधेएहिं संपत्तो तुम-ति । ता एयमित्थ कारणं।" एवं च सुहेण चिट्ठमाणस्स तत्थ कुमारस्स गओ सो पल्लिनाहो गामघायत्थं । कुमारोऽविगओ सह तेण । तओ लूडिज्जंते गामे कमलसरसमीवट्ठियस्स कुमारस्स वियडवणंतरालाओ निग्गंतूण पच्चभियाणिऊण य विलग्गो कंठे वरधणू । विमुक्तकंठं च रोवमाणो संठविओ कुमारेण । उवविट्ठा य एगत्थ छायाए । पुच्छियं च वरधणुणा जहाकुमार! तया मए पलायणसण्णाए कयाए किं तुमे पावियं अवत्थंतरं ? ति पसाएण साहिज्जउ । कुमारेण वि सव्वं साहेऊण भणिओ एसो-साहसु संपयं तुमं पि नियवुत्तंतं । वरधणू वि 'जहाऽऽर्णवेई' त्ति भणिऊण कहिउं समाढत्तो जहा-"कुमार ! अत्थि ताव तुब्भे वडच्छायाए मोत्तूण गओऽहं जलन्नेसणत्थं थोवंतरे य दिटुं मए महासरवरं, अवि य कारंडव-सारस-हंस-चक्कमाइहि सउणिनिवहेहि। सेविजंतं सययं महासमुदं व वित्थिण्णं ॥१०६॥ तं च दट्ठण 'जीविओ मि' त्ति मण्णंतो तुम्ह निमित्तं भरिऊण सलिलस्स दोण्णि नलिनीदलपुडए 'अप्पणा किर पियामि' त्ति समुप्पाडिओ करयलंजली ताव य सुमरियं तुम्हाण, चिंतियं च मए धिद्धी दुरंतवसणायडम्मि पडियम्मि निययसामिम्मि । तण्हुण्हाभिहर्यम्मी सत्तुपरद्धे असरणम्मि ॥१०७।। रे रे जीव ! कयग्योऽसि जं सि वीसारिऊण पहुसुकयं । इच्छसि तेणेव विणा वि जीविउं सलिलपाणेण ॥१०८॥ इय एवं परियट्टियचिंतासंजणियतिव्वसंतावो । मोत्तूण सलिलपाणं विणिग्गओ सरवरहितो ॥१०९॥ जाव य तुह समीवं गंतुं पयत्तो ताव य सहस च्चिय संनद्धबद्धपरिकरायारेहि कयंतदूए हिं व ताडिओ दीहरायभडेहिं, बद्धो य नियं, 'रे रे वरधणु ! कहिं बंभयत्तो ?' त्ति पुणरुत्तं भणमाणेहिं नीओ नियसामिणो सयासं । सो य मं दट्ठण अब्भुट्ठिऊण सरहसं जयउ भट्टिदारओ' त्ति जयकारो कओ छोडिऊण य बंधे भणिउं पयत्तो जहा-महाभाग ! अहीयं मया तुह जणयसयासे, १. ला. णवेसि त्ति ॥ २. ला. 'यम्मि स ||
SR No.022287
Book TitleMulshuddhi Prakaranam Part 02
Original Sutra AuthorN/A
AuthorDharmdhurandharsuri, Amrutlal Bhojak
PublisherShrutnidhi
Publication Year2002
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy