________________
मूलशुद्धिप्रकरणम्-द्वितीयो भागः भाया तुमं, अहं च ओलग्गिउं पयत्तो कोसलाहिवई ता साहिज्जउ कत्थ कुमारो ? मया भणियं न याणामि, तओ तेण वारिज्जमाणेहिं पि दढयरं तेहिं ताडिओ । पीडिज्जमाणेण य भणियं जहा-जइ अवस्सं तुम्हाण निब्बंधो ता कुमारो खइओ वग्घेण तेहिं संलत्तं-दंसेहि तं पएसं । तओ असमं जसनिहित्तपयनिक्खेवो समागओ तुह दंसणगोयरं । 'पलायसु' त्ति काऊण तुम्ह सण्णं, पक्खित्ता परिव्वायगदिण्णा मए वयणम्मि गुलिया । तप्पभावेण य पणट्ठचेट्ठो मओ व्व संजाओ । तओ ते 'मओ' त्ति कलिऊण गया । अहं पि चिरगएस तेसु उट्ठिऊण तुह गवेसणं काउमाढत्तो । अपेच्छमाणो उ दढमहं परितप्पिउं पयत्ता, अवि य
कह होही ? कं भणिही ? को दाही तस्स भणियमेत्तेण । कत्थ व वसिही ? कत्थ(स्स) व नियच्छिही वयणयं मुद्धो ? ॥११०॥ एस कुमारो एसो मह सदं कुणइ सुन्नयं चेव । पासाइं पलोएमि मुहा पयच्छामि पडिवयणं ॥१११॥ सुक्कतरुपत्तरावं सोउं तत्तो वलेइ मह दिट्ठी ।
को वा वत्तं कहिही सयं च दच्छामि कह कुमरं ॥११२॥
एवं च तुह. वियोगपसरियदीहरनीसासायाससोसियसरीरो पत्तो कहकहवि किलेसेण एक गामं । तत्थ मया दिट्ठो एक्को परिव्वायगो । कयं च से अभिवायणं । तेण भणियंवरधणू विवलक्खिज्जसि मया भणियं-भयवं ! कीस मूढोऽसि ? तओ तेण मह सवहे कुणमाणेण सिटुं जहाऽहं तुह तायस्स पियमित्तो वसुभागो नाम, वीसत्थो होऊण साहसु 'कुमारो कत्थ वट्टइ ?' त्ति मया वितस्स सव्वमवितहं साहियं । तओ सो विसायसामलियमुहमंडलो मह साहिउंपयत्तो जहा-पलाणो अमच्चधणू, तुह जणणी य कोसलाहिवइणा पाणवाडए पक्खित्ता । एवं चाहमसणिपडणाइरित्तं तस्स वयणं सोऊण वित्तयंदूसवे व इंदद्धओ धसत्ति वसुहायलम्मि निवडिओ समासत्थस्स य तुह विरहजलणजालाकरालियंगस्स महाखए खारो व्व, मालनिवडियस्स पयप्पहारो व्व, समरंगणे सुद्दस्स ऊसास व्व वियंभिओ जणणि-जणयावमाणणुब्भवो सोयपयरिसो । भणिओ अहं वसुभागेण-वरधणु ? अलं परिदेविएण, न कायव्वो खेओ, न परियप्पियव्वं तुमए, कस्स वा विसमदसापरिणामो न होइ? । मया भणियं कि मर्म परियप्पिएण कीरिही, जओ भणियं
१. ला. °ण कहसु ।। २. ला. वत्तइंदसवि व्व इंद ॥