SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ मूलशुद्धिप्रकरणम्-द्वितीयो भागः वत्था इयं समप्पिऊण भणिओ - "महाभाग ! एसा जा तुम्हेहिं दिट्ठा तीए पेसियमिणं, भणिया य अहं जहा 'हला ! वणकिसलइए ! एवं महाणुभावं अम्ह तायमंतिणो मंदिरे सयणीयट्ठि कारवेसु, जहावट्ठियं च से साहेज्जसु" त्ति । भणंतीए अलंकियविभूसिओ समुवणीओ नागदेवामच्चस्स | साहियं च जहा- 'एस महाणुभावो रायधूयाए सिरिकंताए वासयनिमित्तं तुम्ह घरे पेसिओ, ता सगउरवं उवचरियव्वो त्ति भणिऊण गया सा मंतिणा वि नियसामिसरिसपडिवत्तीए वासिओ । पभाए य अलंकियविभूसिओ कज्जदिसं दरिसयंतेण नीओ नरवइसमीवं । नरवइणा वि समब्भुट्ठिऊण सायरमवयासिओ, द्ववावियं च अत्तणो समीवम्मि आसणं । उवविट्ठो य पढममुवविट्ठे कुमारे । जंपियं च जहा - " महाभाग ? सोहणं कयं जं ....यपाय पंकहिं अलंकियं अम्ह गेहंगणं, जओ भणियं नाऽपुण्णभाइणो मंदिरम्मि निद्दलियदरियदालिद्दा | बहुवणवि विहमणिकिरणसंवलिया पडइ ॥ १०३॥ वसुहास संपाडियसयलसमीहियत्थवित्थारवड्ढियाणंदं । कस्स व पुण्णेहिं विणा पवरनिहाणं घरमईइ ॥१०४॥ अहिजाई-सयलकलाकलावकलियं हिओवएसरयं । संपडइ मंदभायाण नो सुमित्तं कलत्तं च ॥१०५॥ इच्चाइसमालावेहिं चिट्ठमाणाण समागओ मज्झण्हसमओ । भोयणावसाणे य भणिओ कुमारी राइणा जहा - महाभाग ! अम्हारिसेहिं तुम्हारिसाण महाणुभावाण अण्णं विसिट्ठयरं न किंपि कज्जं काउं तीरइ ता पडिच्छह अम्हाण धूयं सिरिकंताभिहाणं कण्णयंति । भणिऊण विसिट्ठमुहुत्ते कारिओ कुमारो पाणिग्गहणं । तओ तीए सह विसयसुहमणुहवंतेण अण्णया कयाइ पुच्छिया सा कुमारेण-पिए ! किं पुण कारणं मह गागिणो तुमं ताएण दिण्णा ? तीए भणियं - नाह ! निसामेहि, एस मह जणओ वसंतपुराहिवइणो वयरसेणरायस्स पुत्तो रज्जे पइट्ठिओ । तओ महाबलपरक्कमदाइय पेल्लिओ किंपि कारणमुद्दिसिऊण तत्थ विसमारण्णगिरिमज्झयारे सबलवाहणो पल्लि निवेसिऊण द्विओ । उवणया य सव्वभिल्ला । तओ अनिव्वहंतो गामघायाइणा नियपरियणं पोसेइ । संजाया य अहमेयस्स सिरिमईए देवीए चउण्हपुत्ताणमुवरिमेगा कण्णया । अईववल्लहा जणणि-जणयाणं । अण्णया य दरारूढजोव्वणा गया पिउणो पायवंदणत्थं । तेणाऽवि दट्ठूण १. ला. तुम्ह पासे पे ॥ ८९ मूल. २- १२
SR No.022287
Book TitleMulshuddhi Prakaranam Part 02
Original Sutra AuthorN/A
AuthorDharmdhurandharsuri, Amrutlal Bhojak
PublisherShrutnidhi
Publication Year2002
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy