________________
सविवरणे मूलशुद्धि प्रकरणे नान्ये, एतेषामेव सम्यक्त्वभूषणत्वेन प्रतिपादितत्वात् । 'विभूसयंति' त्ति विभूषयन्ति विशेषेण भूषयन्ति अलङ्कुर्वन्ति । भण्यते च
सुर-णर-तिरिया जह भूसणेण रूवस्सिणो विरेहति । तह सुंदरं पि दंसणमिमेहिं भूसेजइ गुणेहिं ।।३९।। जह वा सालंकारं कव्वं विउसार(ण) मज्झयारम्मि ।
सोहइ सम्मत्तं पि हु तहऽलंकारेहिँ एएहिं ।।४।। इति वृत्तार्थः ।।८।। उक्तानि भूषणानि । तद्व्याख्यानाच्च व्याख्यातं मूलद्वारवृत्ते भूषणद्वारम् । तदनन्तरं च द्वितीयं दूषणद्वारम् । तत्स्वरूपकथनाय च वृत्तमाह
संका य कंखा य तहा विगिंछा, कुतित्थियाणं पयडा पसंसा ।
अभिक्खणं संथवणं च तेसिं, दूसंति सम्मत्तमिमे हु दोसा ।।९।। 'संका य' त्ति शङ्का च, शङ्कन-शङ्का 'किमेतदस्ति नाऽस्ति वा ?' इति सन्देहरूपा । चकारो देश-सर्व शङ्काभेदसूचकः । तत्र देशशङ्का 'किमासन् साधूनां ऋद्धयो न वा ?' इत्यादिस्वभावा । सर्वशङ्का तु 'किं सर्वमेवैतज्जिनदर्शनं सत्यमुत धूर्तरचनाकल्पितम् ?' इत्येवमादिलक्षणा । उभयस्वभावापीयं विधीयमाना सम्यक्त्वं दूषयतीति तद्रूषणं भण्यते । इयं चेहलोकविषयापि क्रियमाणा महतेऽनर्थाय जायत इति । अत्र कथानकमाख्यायते
[८. श्रीधरकथानकम्] अत्थि इहेव जंबुद्दीव दीवे भारहे वासे उत्तरावहे गिरिउरं नाम णगरं । तत्थ य महंतसामंतसामी अजियसेणो णाम राया । तस्स य रूविणीणाम देवी । इओ य अत्थि तत्थ सिरिधरो णाम खण्णवाइओ । सो लोगप्पवायाओ खणइ निहाणगाई, न य सामग्गीविगलत्तणओ एणं पि संपावए । एवं च गच्छए कालो।
अह अन्नया कयाई भमडंतो सिरिउरं गओ तित्थं । तत्थेगम्मि पएसे पेच्छइ वरपुत्थियारयणं ॥१॥ पंडि-पट्टउलयवेढणयवेढियं पट्टसुत्तनिक्खिवणं । वरपंचवण्णपुप्कोवगारकयविविहअच्वणयं ।। कप्पूरा-ऽयरु-मयणाहिधूवगंधोद्धयाभिरामेल्लं । गोरोयण-रत्तंदण-कुंकुम-सिरिखंडकयपुंडं ।।३।।
. १. ला० भूसणेहिं रूवस्सिणो विसोहंति ॥ २. सप्तमवृत्ते ॥ ३. ला० 'वृत्तेन भू० । ४. ला० विगिच्छा ।। ५. ला० ता० दूसिंति॥ ६. ला० 'दसंसूचकः ॥ ७. ला० 'वे भार। ८. ला० णाम महादेवी ॥ ९. ला० तणाओ ॥ १०. ला० वच्चए॥ ११. ला० पोत्थिया' ॥ १२. सं० वा० सु० पडि-वट्टोलयवेट्टणयवे' ॥ १३. ला० अच्चणियं ॥