SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ श्रीधरकथानकम् ७७ सुसुगंधसालिअक्खयबलिकम्मं वासवासियं रम्मं । गहिऊण जाव पयडइ हरिसवसोल्लसियरोमंचो।४। ता पेच्छइ मणिचित्तियविद्दुमणिम्मवियपट्टयसणाहं । रयणमयपुप्फयंतं चामीयरदोरियानद्धं ।।५।। तओ य ‘अवस्सं एत्थ किंचि अञ्चब्भुयभूयं भविस्सईत्ति चिंतंतो छोडिऊण वाइउं पयत्तो जाव अणेगसाइसयमंत-तंत-कुहेडग-कोउगाणं मज्झगयं पेच्छइ समंडलं सविहाणं समंतं सरक्खं खन्नवाइकप्पं । तं च दद्दूण उल्लसिओ चित्तेण । 'अहो ! पत्तं जं मए पावियव्वं' ति चिंतिऊण तब्भणिओवाएण णिरूविउमाढत्तो । निरूवंतेणं परिभावियं एगत्थ ठाणे महाणिहाणं । तओ एगम्मि दिणे कयं तम्मि पएसे महाबलिविहाणं, वत्तियं मंडलं, ठविया चउदिसिं पि तमालदलसामलकरालकरवालवावडकरा दिसावालयपुरिसा, वावराविया य के वि खणिउं, सयं चाऽऽढत्तो मंतं जपिउं । जाव खणमिक्कं खणंति ताव चिंतिउमाढत्तो साहगो जहा 'कओ बलिविहाणाइसु महंतो अत्थव्वओ, न य अज वि पयडीहोइ णिहाणं, ता न नजइ किमेत्थ किंचि भवेस्सइ किं वा न व ?' ति। तओ एवं सकाए चंचलचित्तं साहगं णाऊण णिहाणदेवयाए विउरुब्विया बिहीसियाकिलकिलाइउं पयत्ता वेयाला, फेक्कारंति डाइणीओ, रडंति सिवाओ, नच्वंति रक्खसा, निवडंति आगासाओ सिलासंघाय त्ति । तओ एवंविहं दह्ण नट्ठा दिसारक्खगपुरिसा । तेसिं पिट्ठओखणंतगपुरिसा वि । साहगो वि चलचित्तो मंतं जपेंतो अच्छइ। चलचित्तं च साहगं हुंकारेण धरणीयले पाडेऊण पूरिऊण खड्डं गया देवया । एत्थंतरम्मि पहाया रयणी । आगओ य तत्थ अणेगसिद्धविजो सिवभूई णाम सिद्धो । दिट्ठा य तेण मंडलसामग्गी बहुपुरिसपयाणि य । तओ आसन्नीहोऊण जाव णिरूवेइ ताव दिह्रो पासट्ठियपोत्थियारयणो अक्खसुत्तवावडकरो थरथरेंतसव्वंगो उग्गिरंतफेणमुहो भूमीए लुढमाणो सिरिधरो । नायं च तेण जहा-एस कोइ विजासाहगोअसिद्धविज्जो छड्डिओ विजाए। 'तामा मरउ वराउ'त्ति चिंतिय अणुकंपाए बद्धा से सिहा, आलिहियमणेण मंडलं, बद्धाओ दिसाओ, आहओ सत्तहिं उदयच्छडाहिं । तओ उठ्ठिओ सहसा । समासासिओ य सिवभूइणा, बद्धा वि य से पुणो बद्धा सिहा। पुच्छिओ ये सो वुत्तंतं । कहिओ य तेणं सवित्थरो पुत्थियालाभप्पभिई । तओ णायं तेण सोहणे ठाणे लद्धा। जओ कयं तत्थ पाणोवक्कमणं सिवभूइणा । अणेगविण्णाणायसयसंपन्नो य सो आसि । ता तस्स संबंधिणं एवं पुत्थियारयणं । 'जं च किंचि एत्थ लिहियं तं सव्वमवितह, ताजाएमि एयं' एवं चिंतिय भणिओ सोता किं एयाए अणेसोवद्दवालयाए पुत्थियाए?, ण याणसे य तुमं एयाए परिवालणोवायं' । तेण भणियं जइ एवं तागेण्ह तुम एयं, जओ गुरू तुम पाणप्पओय, संपयं च तुमं आणवेसितमहं करेमि' । सिवभूइणा १. ला० ओ अव' ॥ २. सं० वा० सु० 'चन्मयं ॥ ३. ला० वायक' ॥ ४. ला० तेण य परि ॥ ५. सं० वा० सु० 'कार(ए)चलचित्तसा ॥ ६. सं० वा० सु० विरूविया ॥ ७. ला० आगासतलाओ ।। ८. ला० 'तो चेव मंतं ॥ ९. ला० लढमाणो ॥ १०. सं० वा० सु० “एमा ॥ ११. सं० वा० सु० चिंतियं ॥ १२. सं० वा० सु० 'द्धा से पुणो सिहा ॥ १३. ला० य वुत्तं ॥ १४. ला० णाइसय' ॥ १५. ला० एयं च चिं ॥ १६. ला० एईए ॥ १७. ला० प्राणप्रदः प्राणार्पको वा ॥
SR No.022286
Book TitleMulshuddhi Prakaranam Part 01
Original Sutra AuthorN/A
AuthorDharmdhurandharsuri, Amrutlal Bhojak
PublisherShrutnidhi
Publication Year2002
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy