________________
७८
सविवरणे मूलशुद्धि प्रकरणे
वि एवं'ति भणिऊण गहिया पुत्थिया । दिट्ठो य तेण खण्णवायमंतो, साहणोवाओ य । सव्वं च विहिं संपाडेऊण 'णिस्संसयं एवमेयं' ति कलिय आढ़त्तो णिहाणगहणोवाओ । 'दढो' त्ति ण सक्किओ णिहाणदेवयाए खोभं काउं । जाव पयडीभूयं निहाणयं गहियं च । कया अतिहि-देवयाण पूया । विलसियं च जहेच्छाए । पत्तो परं पसिद्धिं ति ।
[श्रीधरकथानकं समाप्तम् । ८.] तदेवं शङ्कहलोकविषयाप्यनर्थकारिणी, सम्यक्त्वविषया तूभयलोकयोरप्यनर्थहेतुरिति यत्नतः परिहर्तव्या ।
गतं शङ्काद्वारम् । साम्प्रतं काङ्क्षाद्वारम् । तत्र 'कंखा य' त्ति सूत्रावयवः । ‘काङ्क्षा' आकाङ्क्षाऽन्यान्यदर्शनग्रहणरूपा, ज्ञानावरणादिकर्मोदयादनिश्चितचित्तस्यापरापरदर्शनोक्तानुष्ठानकरणरूपेति भावः। चकारो देशसर्वकाङ्क्षाभेदसूचकः। तत्र देशकाङ्क्षा अन्यतरशाक्यादिदर्शनाकाङ्क्षारूपा। सर्वकाङ्क्षा तु सर्वदर्शना-काङ्क्षणस्वभावेति भावः । तत्राप्यैहिकमेवोदाहरणम्
[९. इन्द्रदत्तकथानकम्] अत्थि इहेव जंबूद्दीवे दीवे भारहे वासे बहुधण-जणसमिद्धं मालवनगरं नाम णगरं । तत्थ सयलपयापरिपालणपरो पयावऽकं तपरपक्खो पुहइपालो णाम राया । तस्स णियरूवोहामियमयणमहिला रइसुंदरी णाम अग्गमहिसी । इओ य तम्मि चेव णगरे बहुबुद्धिसंपन्नो दक्खिण्णमहोयही विणीओ य कयण्णुओ उत्तरपच्चुत्तरदाणणिउणो अत्थि इंददत्तो णाम कुलपुत्तगो। तस्स य अणुरत्ता भत्ता गुणवई णाम भारिया । तओ अन्नया कयाइ परियाणिया तस्स य कुलपुत्तगस्स गुणे राइणा । पेसिओ य कस्सइ राइणो समीवे । समागओ य सविसेसं कज्जं साहिऊण । तओ ‘साहु' त्ति करिय पेसेइ राया तं चेव सव्वेसु वि रायउलेसु । सो वि य रायाऽऽएसमवगण्णिउमचयन्तो काले अकाले वि वच्चइ । तओ अन्नया वरिसाकालसमये पेसिओ उज्जेणिं रायकजेणं। सा वि तस्स भारिया गेहेगदेसे देवालयं काऊण ठविऊण तत्थ जक्खपडिमं वंदणण्हवण-बलिपूयाविहाणपुरस्सरं पइदिणमाराहेऊण विण्णवेइ‘भयवं! जक्ख! महायस! पंथे सेले णईऍ अडवीए। गाम-णगरा-ऽऽगराइसु रक्खेजसु मज्झ भत्तारं।१।
सव्वत्थ वि मह पइणो सन्निझं कुणसु जक्ख ! णिच्चं पि ।
पणिवइयवच्छल च्चिय हवंति तुम्हारिसा जेण' ॥२॥ १. ला० दढचित्तस्स य न सक्कि ॥ २. ला० खोभो ॥ ३. सं० वा० सु० निहाणा(णं) ॥ ४. ला० 'दसंसूचकः ॥ ५. ला० काङ्गणरूपा ॥ ६. ला० बहुजण-धणस' ॥ ७. ला० "स्स य निअरू ॥ ८. ला० 'ओ कय’ || ९. सं० वा० सु० य तस्साणुरत्ता ॥ १०. ला० ‘स्स कुल ॥ ११. ला० वि राया ॥