________________
७९
इन्द्रदत्तकथानकम् जक्खो वि तीऍ बहुमाणभत्तिसारं सुणेत्तु विण्णत्तिं । धणियं परितुट्ठमणो सण्णिहिओ चिट्ठए तस्स ॥३॥
सो वि उजेणीओ रजकजं काऊण जाव घरमागच्छइ तावंतरा गिरिणई । तीए य उत्तरणत्थं जाव ओइण्णो ताव उवरिवरिसियसमागयणईपूरेण वोढुमारद्धो । तओ चलंतमणिकुंडलेणं दिप्पंतमउडमणिभासुरेणं हारविरायंतवच्छत्थलाभोगेणं जक्खेणं करसंपुडे काऊण उत्तारिओ त्ति । उत्तारेऊण अइंसणीहूओ जक्खो । तं च सुविणयमिव मण्णमाणो गओ सणगरं । णिवेइयरायकजो य गओ सगेहं । कहियं च सव्वं सवित्थरं गुणवईए । तीए य जंपियं 'जक्खो सो, जओ हं तुज्झ गमणदिणाओ समारब्भ पइदिणं जक्खमाराहेमि' । तेण भणियं कत्थ सो जक्खो?' । दंसिओ य तीए देवालए । तेण भणियं 'जइ एगस्स वि एत्तिओ पहावो ता सव्वदेवाणं पडिमाओ देवालए काऊण आरोहेहि। तओ रुक्खाईणं हिट्ठाओ आणिऊण ठवियाओ देवालए सव्वदेवयाणं पडिमाओ। आराहिंति य पइदिणं । अन्नया य समागओ पुणो वि पाउसो, अंधारियं गयणतलं तमालदलसामलेहिं जलदवलएहिं, कयंतजीह व्व चमक्कियाओ विजुलयाओ । एत्यंतरे पुणो वि पेरिओ सो रायकजेण । तओ दिट्ठभएणं भणिया भज्जा जहा 'सव्वदेवाणं विसेसेणं पूया-सक्काराइणा समाराहणं करेजसि' । एवं च अप्पाहिऊणं गओ । जाव समागच्छइ ताव तहेव समागओ णईपूरो । तेण य णीओ छज्जोयणमेत्तं भूमिं । तत्थ आउयसेसत्तणेण कहिंचि विलग्गो तीरे । समागओ य गेहं । भजाए उवरि कोवेणं धमधमंतो [? चिंतेइ] जहा ‘ण कया होहिइ तीए पावाए देवयाणं पूया, जेण ण कयं केणावि मम सणाहत्तणं' । तओ भणिया सा तेण 'आ पावे ! देवयाणं पूयं ण करेसि?' । तीए भणियं 'मा रूससु, जइ ण पत्तियसि ता णिरूवेहि गंतूणं सव्वे सविसेसं पूइए' । निरूवियं च जाव तहेव' त्ति ताहे कोवाभिभूओ कुहाडयं घेत्तूण 'सव्वे भंजेमि' त्ति परिणओ जाव घायं उप्पाडेइ ताव गहिओ पुव्वजक्खैण हत्थे, भणिओ य ‘मा एवं करेहि, जया तुमं मं एगं पूयंतो तया हं निययाववायभीओ तुज्झ सया सन्निहिओ चेहँतो, सपयं पुण अम्हाणं जक्खोवे क्खा जाया' । तओ तेण तव्वयणपडिबोहिएण तमेगं वज्जिय सेसा सव्वे जहाऽऽणीयट्ठाणेसु मुक्का ।
[इन्द्रदत्तकथानकं समाप्तम् । ९.] यथा चैषानेकदेवाकाङ्क्षा तस्य दोषाय संवृत्ता, एवमियमपीति ।। गतमाकाङ्क्षाद्वारम् । साम्प्रतं विचिकित्साद्वारम् । तत्र 'विगिच्छ' त्ति सूत्रावयवः ।
१. ला० रायकजं ॥ २. ला० 'डभासु ॥ ३. ला० ण उत्तारित्ता य अइंस ॥ ४. सं० वा० सु० च सवित्थ ॥ ५. ला. 'देवाणं॥ ६. सं० वा० सु० या समागओ पाउसो ॥ ७. ला० रे वि पुणो वि ॥ ८. सं० वा० सु० वि भोणउ से पेसिओ राय ॥ ९. ला० 'देवयाणं ॥ १०. सं० वा० सु० एयं ॥ ११. ला० गयो । १२. ला० तत्थ यआ || १३. ला० कोहेण ॥ १४. ला० रूंस, जइ ॥ १५. सं० वा० सु० सव्वं ॥ १६. सं० वा० सु० ण, भणि' ॥ १७. सं० वा० सु० करेह ॥ १८. ला० 'वेक्खी ॥