SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ सविवरणे मूलशुद्धि प्रकरणे ‘विचिकित्सा’ आत्मानं प्रति फलाविश्वासरूपा चित्तविप्लुतिः 'भवेयुर्ममानेनानुष्ठानेन स्वर्ग - मोक्षादयो न वा भवेयुः ?' इति रूपा । विद्वज्जुगुप्सा वा विद्वांसः = मुनयस्तेषां जुगुप्सा = निन्देति । तत्रोभयस्वभावायामप्येकमेव कथानकमाख्यायते [१०. पृथ्वीसार- कीर्तिदेवयोः कथानकम् ] अत्थि इह जंबुद्दीवे महाविदेहम्मि सिरिउरं नाम नयरं, नयरगुणाणं णिवासठाणं व निरुवहयं । जं च जिर्णेदवयणं व नेगम-संगह - ववहार-समद्धासियं पहाणायारं च, गगणतलं व सूर-राय-मंगल-बुहगुरु-कवि-हंस-सुयसमण्णियं चित्तोवसोहियं च, विण्हु व्व सुदरिसणाधारं लच्छीनिवासं च, गिरिवरो व्व वंससयसंजुयं सावयाउलं च, कोदंडं व सनिकेयणं सगुणं च । किं बहुणा ? तं सुरनयरसमाणं पवरपुरं अरिकरिंदवणसीहो । भडचडगरपरिउत्तो पालइ सत्तुंजओ राया ॥१॥ जो य जणगो व्व पयापरिवालणोज्जओ, महाधणुधरो व्व सरलो, नवजोव्वणुद्धुरकामुउ व्व पियाभिलावी, तिकूडसेलो व्व निक्कलंको, महेसरो व्व सभूई, सूरो व्व गोणायगो ति । किं बहुणा ? जो गुणगणणिप्फायणपच्चलो सुवित्तं व । तस्सत्थि पिया सोहग्गव्विया जयसिरी णाम ८० जा य हंसि व्व निम्मलोभयपक्खा, बाणगइ व्व उजुसहावा, सूरमुत्ति व्व सुवित्ता, सरयकालरयणि व्व सुनिम्मलणहा, कण्हगोणि व्व सुपया, वरसुत्तहारणिम्मियदेवकुलिय व्व सुजंघा, पव्वयमेहल व्व सुणियंबा, महाडइ व्व ससूयरा, तुंबवलि व्व सुनाहिया, पाउसलच्छि व्व सुपओहरा, कावोडि व्व सुवाहिया, पयापालणरवइभूइ व्व सुकरा, रामायणकह व्व ससुग्गीवा, जच्चसारिय व्व सुवयणा, महाधणसाहुवणियतणु व्व अहीणणासा, रविधय व्व सुनेत्ता, साविय व् सुसवणा, आएज्जवयणगुरुमुत्ति व्व सुसीसा, बालिय व्व सुमुद्धय त्ति । ताणं च जम्मंतरोवज्जियविसयसुहमणुहवंताणं वच्चए कालो । 1 अन्नया य पसूया जयसिरी एगसमएण चेव पुत्तजुयलयं । समए य पइट्ठावियाइं ताण णामाइं पढमस्स पुहइसारो, बीयस्स कित्तिदेवो त्ति । सो य राया देवी य सावगाणि विसुद्धसम्मत्तसंजुत्ता-णुव्वयधराणि । तओ ताणि ते पुत्ते पाडिंति जिणबिंव - गुरूणं पाएसु । ण य पडंति, बला पाडिज्जंता आरडंति । तओ पवड्ढमाणा जाव जाया अट्ठवारिसिया ताव सिक्खाविया बाहत्तरी कलाओ, ण य मणागं पि धम्मे पयट्टंति । तओ चोइया जणएण जहा 'करेह पुत्त ! तिकालं चेइयवंदणं, पज्जुवासेह साहुणो' इच्चाई | य किंचि पडिवज्जंति जाव जाया जोव्वणत्था । तओ अन्नया कयाइ कित्तिदेवस्स पुव्वकम्मदोसेणं जायं ८ 1 १. वा० सु० च, जं च गगण, सं० प्रत्यादर्शे पाठोऽयं त्रुटितः ॥ २. वा० 'यमंजुयं, सं० सु० प्रत्योः पाठत्रुटिः ॥ ३. ला० °रसरिच्छं ॥ ४. ला० 'परिकिण्णो ॥ ५. ला० सुवन्नं ॥ ६. वा० सु० °यं । मयट्ठा', सं० प्रतौ पाठभङ्गः ।। ७. ला० तरिं ॥ ८. ला० नइ किंचि ।। ९. ला० पुव्वकम् ॥
SR No.022286
Book TitleMulshuddhi Prakaranam Part 01
Original Sutra AuthorN/A
AuthorDharmdhurandharsuri, Amrutlal Bhojak
PublisherShrutnidhi
Publication Year2002
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy