________________
७२
सविवरणे मूलशुद्धि प्रकरणे
पंचविहमहव्वयभरु धरेह, अइदुक्कर बहुविहु ते करेह, जिं पावह गयदुहु मोक्खमग्गु, अहवा वि सुरंगणरम्मु सग्गु, एत्थंतरि भिसिय-तिदंडहत्थु, छत्त (? न्न) यछन्नालयजुत्तसत्थु, अम्डु नामेण गुणोतु, परिवायगु साक्यधम्मवंतु, संपत्तु जिणिंदह वंदणत्थु, काऊण पयाहिण गुणमहत्थु, सक्कत्थउ भणवि पणामचंगु, संथुणइ एम्व रोमंचियंगु,
जय अमरनयचरण ! मयधरणकरचरण !, गयमरण ! गयकलह ! हयमयणगयकलह !, जय कम्मरयसमण !, कयअणहगणसमण !, जय भव्वजणसरण ! तव चरणधरसरण, जय कलकलय ! भवतत्तजणमलय !, जग ? (य) भवणबलहरण ! परसमयबलहरण !, जय डमररयजलय ! नरभमरवरजलय !, घणरसयदलनयण !, अपवग्गगमनयण !, जय सयलजगपणय ! दयपरमवरपणय !, समकट्ठ-धणरयण ! वरसवण - कररयण !, जय सजलघणपसर ! खयकवडभडपसर !, वयभरयमहधवल ! जसपसरभरधवल !, जय करणहयदमण ! मयमत्तगयगमण !, छलसप्पकप्परण!, भवरयणवयतरण !, इय अखलियसासण !, भवभयनासण !, वीरनाह ! पहु ! विगयमल ! दीणहँ दय किज्जउ, मह सिवु दिज्जउ, देवचंदनयपयकमल ! ।।१४।। ।। एकस्वरस्तुतिः ।
[१५]
इय थुणवि निसन्नउ जिणहँ पासि, आयन्नइ धम्मु गुणोहरासि, पत्थाविण चल्लिउ जिणु नमेवि, रायगिहगमणि जा मणु धरेवि, ता भणिउ सो वि जगीसरेण, महुमासमत्तकोइलसरेण, 'पुच्छेज्ज पउत्ति सुकोवियाए, महु वयणिण सुलसासावियाए', 'इच्छं 'ति भणेवि नहंगणेण, रायगिहि पत्तु सो तक्खणेण, चिंतेइ 'पेच्छ कह वीयराउ, सुर-नरमज्झम्मि वि पक्खवाउ,
X
सुलसाऍ कर ण वि गुणेण ?, तं सव्वु परिक्खमि' इय मणेण, गउ तीऍ गेहि रूवंतरेण, परिमग्गइ भोयणु आयरेण,
धम्मत्थु न सा जा कह वि देइ, ता पुरह वारि सो नीसरेइ, अह पुव्वपओलिदुवारदेसि, विउरुव्ववि सो ठिउ बंभवेसि,
१. ला० तव ।। २. ला० जं ॥ ३. सं० वा० सु० 'णवणसरण ॥ ४. ला० मह ॥ ५. ला० 'पतोलि ॥