________________
शिखरसेनकथानकम्
४९
1
त्वरं ते ओ सिरिमई इमं भणिया । 'सच्चं, गुरु आएसो कह कीरइ अन्नहा सुयणु ! ४६ किंतु तुहमोहमोहियहियएण मए इमं कयं आसि । ता अलमेएण पिए ! गुरुवयणे आयरं कुणसु' ॥४७॥ इत्थंतरम्मि रुंजियसद्देण णहंगणं भरंतो सो । महिदिन्नतलपहारं उवडिओ केसरी ताणं ॥४८॥ परिचिंतियं च तेहिं ‘गुरूवएसपरिपालणाणिहसो । उवयारि च्चिय एसो अम्हाणं पसवगणराया ॥४९॥ इय चिंतंताणि तओ णहरेहिं वियारियाणि तिक्खेहिं । कुविएण अकुवियाई सुहभावाइं मइदेण ॥ ५० ॥ अहियासिओ य तेहिं दोहिँ वि अइदारुणो हु उवसग्गो । जो चिंतिओ वि जणयइ उक्कंपं कायरनराणं । ५१ । चइऊण तओ देहं विसुद्धचित्ताइँ दो वि समकाले । सोहम्मे उववन्नाइँ इडिमंताइँ सयराहं ॥५२॥ पलिओवमाउयाइं, तत्थ य भोगे जहिच्छिए भोक्तुं । आउक्खएण तत्तो चइऊण इहेव दीवम्मि ॥ ५३ ॥ अवरविदेहे खेत्ते चक्कउरं नाम पुरवरं आसि । उत्तुंगसाल - धवलहरसोहियं तियसणगरं व ॥ ५४ ॥ तं परिपालइ राया हरि व्व वरपुरिसलोयणसहस्सो । सइवडियविसयसुहो णामेणं कुरुमयंको ति ॥५५॥ तस्सऽत्थि अग्गमहिसी देवी णामेण बालचंद त्ति । तौए उयरे चविउं उप्पन्नो सिहरसेणो सो ॥ ५६ ॥ चइऊण सिरिमई वि य रण्णो सालयसुभूसणणिवस्स । देवीऍ कुरुवईए उववन्ना कुच्छिमज्झम्मि ॥५७॥ ताण बहुहिँ दोह वि मणोरहसएहिँ सुप्पसत्थदिणे । जायाइँ तया ताइं रूवाइगुणेहिं कलियाई ॥ ५८ ॥ समरमियंको णामं रण्णो विहियं गुरूहिँ समयम्मि । देवीए वि य णामं असोगदेवि त्ति संगीयं ॥ ५९ ॥ काले ओ दोणि विसयलकलागहणदुव्वियड्डाइं । कुसुमाउहवरभवणं जोव्वणमह तत्थ पत्ताई ॥ ६० ॥ दिन्ना सुभूसणेणं समरमियंकस्स सा तओ कन्ना । णामेणऽसोगदेवी परिणीया सुहमुहुत्ते ॥ ६१ ॥ भुंजंताण जहेच्छं विसयसुहं ताण वच्चए कालो । हरिसभरनिब्भराणं अण्णोण्णं बद्धरागाणं ॥ ६२ ॥ अह अन्नया णरिंदो वायायणसंठिओ कुरुमयंको । चिट्ठइ देवीय समं विविहविलासेहिं विलसंतो॥६३॥ चिहुरे समारयंती रयणीयरकरसरिच्छयं रुइरं । दट्ठूण सिरे पलियं पभणइ 'सुण देव ! विन्नत्तिं ॥६४॥ पलियच्छलेण दूओ कण्णासण्णम्मि संठिओ भणइ । आगच्छइ एस जरा जं कायव्वं तयं कुणह' ॥ ६५ ॥ तं सोऊणं राया समरमियंकस्स रज्जनिक्खेवं । काऊणं पव्वइओ देवीऍ समं गुरुसमीवे ॥ ६६ ॥ समरमियंक वितओ राया जाओ विणिग्गयपयावो । चिट्ठइ देवीऍ समं भुंजतो मणहरे भोगे ॥ ६७ ॥ इत्थंतरम्मि तं णिरवराहबहुजीवघायणनिबद्धं । कम्मं पुव्वभवगयं उइयं अइविरसपरिणामं ॥ ६८ ॥ अथ तहिं चि विसए बंभाणगरम्मि सिरिबलो राया । तेण सह तस्स जाओ अणिमित्तो विग्गहो कहवि ॥ ६९ ॥
1
१. सं० वा० सु० गुंजिय° ॥ २. ला० णो उवस्सग्गो ॥ ३. ला० 'कालं ॥ ४. ला० अत्थि ॥ ५. ला० तीऍ गब्भम्मि चविउं ॥ ६. ला० सिरियं ॥ ७ ला० समीवं ॥