SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ तो सविवरणे मूलशुद्धि प्रकरणे हिरण 'देवि ! कहं पेच्छ गुणणिही एए । देव्ववसेणं पत्ता अइविसमदसंतरं अज्ज' ॥ २२ ॥ पण य तओ देवी तं 'सामि ! महातवस्सिणो एए । उत्तारेहि सउने भीमाओ विंझरणाओ ।। २३ ।। पीहिय फल-मूलाइएहिँ अइविसमतवपरिक्खीणे । नूणं णिहाणलंभो एस तुह पणामिओ विहिणा' | २४| इय भणिएण ससंभमहरिसवसपयट्टपयडपुलगेण । उवणीयाइँ सविणयं पेसलफल-मूल- कंदाई | २५ | साहूहि ँ तओ भणियं ‘सावग ! णेयाणि कप्पणिज्जाणि । अम्हाण जिणवरेहिँ जम्हा समए निसिद्धाई' |२६| भइ ओ सबरवई 'तह वि हु अम्हाणऽणुग्गहं कुणह । अन्नहकरण गाढं उव्वेगो होइ अम्हाणं' |२७| णाऊण परमसद्धालुयत्तणं बहुगुणाण संजणयं । तेसिं अणुग्गहत्थं गुणंतरं ठावियं हियए ॥२८॥ साहूहिँ तओ भणियं 'जइ एवं विगयवण्ण-गंधाई । दिज्जंतु अम्ह णवरं फलाइँ चिरकालगहियाई । २९ । इय भणिएणं तेणं सिग्घं गिरिकंदराओं घेत्तूणं । पडिलाहिया तवस्सी परिणयफल-मूल- कंदेहिं ॥३०॥ ओयारिया य मग्गे जायासहिएण सुद्धभावेण । मन्नतेण कयत्थं अप्पाणं जीवलोगम्मि ॥३१ ॥ तेहिं च ताण धम्मो कहिओ जिणदेसिओ सुसाहूहिं । पडिवन्नो य सहरिसं कम्मोवसमेण सो सम्म। ३२ । दिन्नो य णमोक्कारो सासयसिवसोक्खकारणब्भूओ । बहुमाणभत्तिभरनिब्भरेहिं गहिओ य सो तेहिँ | ३ ३ । नाऊण तह य तेसिं जम्मं कम्माणुभावचरियं च । साहूहिँ समाइट्ठ 'कायव्वमिणं तु तुब्भेहिं ॥३४॥ पक्खस्सेगदिणम्मी आरंभं वज्जिऊण सावज्जं । एगंतसंठिएहिं अणुसरियव्वो णमोक्कारो ॥ ३५ ॥ तमि यदि मि तुभं जइ वि सरीरस्स घायणं को वि । चिंतेज्ज करेज्जा वा तहा वि तुब्भेहिँ खमियव्वं ॥ ३६॥ एवं सेवंताणं तुब्भं जिणभासियं इमं धम्मं । होही अचिरेण धुवं मणहरसुरसोक्खसंपत्ती' ॥३७॥ हरिसापूरियहियएहिँ तेहिँ सोऊण तं मुणीवयणं । ' एवं ' ति अब्भुवगयं, गएहिँ साहूहिँ चिन्नं च ॥ ३८ ॥ तह चेव कंचिकालं अईवपरिवड्ढमाणभावेहिं । अह अन्नया य ताणं पोसहपडिमं पवन्नाणं ॥ ३९ ॥ तुंगम्म विंझसिहरे करिकुंभत्थलवियारणेक्करसो । धुयपिंगकेसरसढो दरियमयंदो समल्लीणो ॥ ४० ॥ तस्स भयभीयहिययं दइयं दट्टूण सिहरसेणेण । वामकरगोयरत्थं गहियं कोदंडमुद्दामं ॥ ४१ ॥ भणियं च ' भीरु ! मा भायसु त्ति एयस्स मं समल्लीणा । एसो य पसवराया ममेगसरघायसज्झो' त्ति ।४२। तो सिरिमईऍ भणियं 'एवमिणं नत्थि इत्थ संदेहो । किंतु सुगुरूण वयणं एवकए होइ पम्मुक्कं ॥ ४३ ॥ जम्हा गुरु आएसो सरीरविणिवायणं पि जइ कोइ । तुम्हाण तम्मि दिवसे करेज्ज तो तस्स खमियव्वं ॥४४॥ ता कह गुरूण वयणं पिययम ! गुणभूसियं सरंतेहिं । परलोगबंधुभूयं कीरइ विवरीयमम्हेहिं ?' ॥४५॥ ३ ४ ४८ १. ला० ठाविउं ॥ २. ला०ति ॥ ३. ला० हु ॥ ४. ला० पि तुम्हाणं । जइ कोइ तम्मि ॥ ५. ला० णं सुमरंतेहिँ गुणभूसियं नाह ! । पर । •
SR No.022286
Book TitleMulshuddhi Prakaranam Part 01
Original Sutra AuthorN/A
AuthorDharmdhurandharsuri, Amrutlal Bhojak
PublisherShrutnidhi
Publication Year2002
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy