SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ I सविवरणे मूलशुद्धि प्रकरणे सोभणइ 'जेण कज्जेण आगओ तं निवेइउं पच्छा । आगच्छिस्सामि तओ तुह पासे ताय ! अविगप्पं ॥ १०२ पेसेइ नियं पुरिसं सेट्ठी सिक्खाविउं जहा 'भद्द ! लेहम्मि अप्पियम्मी घेत्तूणेयं इहं एज्ज' ॥ १०३ ॥ तं घेत्तुं सो पुरसो वच्चइ सिरिदत्तसेट्ठिगेहम्मि । लेहम्मि अप्पियम्मी कहियाइ समत्थवत्ता ॥ १०४॥ तो पुण विणंदणेणं सिरिदत्तो जंपिओ इमं वयणं । जह 'मह पिउणो मित्तं कुलंधरो इत्थ जो सेट्ठी १०५ मं दडुं पट्ठविओ आहवणत्थं इमो निओ पुरिसो । ता वच्चामि तहिं ता, पुणो वि इह आगमिस्सामि' । १०६ । तो सो सेट्ठिगिहम्मिं समं गओ तेण चेव पुरिसेणं । सेट्ठी वि ण्हाविऊणं णियंसए वत्थजुगलं से ॥१०७॥ भुंजाविऊण तत्तो पभणइ ‘परिणेहि मह सुयं वच्छ!' । सो भणइ 'मए अज्ज विगंतव्वं चोडविसयम्मि १०८ जंपइ कुलंधरो वि हु ‘घेत्तूण इमं पि तत्थ वच्चाहि । पेसेस्सामि तहिं चिय तुह जोगं णीविगाईयं' ।१०९। पडिवन्नम्मि इमेणं, परिणावइ कन्नयं तओ सेट्ठी । वत्ते वीवाहदिणे, सिरिदत्तो णंदणं भणइ ॥ ११० ॥ 'जइ तुममित्थेव थिरो तो अन्नं पट्ठवेमि तत्थाहं । जेण महंतं कज्जं अम्हाणं वट्टए तत्थ' ॥१११॥ जंपेइ णंदणो तो 'अवस्स गंतव्वयं मए तत्थ । मोयावित्ता सेट्ठि तुह वत्तमहं कहिस्सामि ॥१९२॥ अणम्मि दिने सेट्ठी विण्णत्तो तेण 'ताय ! गच्छामि । जेणऽत्थि तत्थ कज्जं मह गरुयं चैउडविसयम्मि' ॥११३॥ ४२ सेट्ठी वि चिंतियत्थस्स साहगं तेण मंतियं सोउं । भणइ 'जइ णिच्छओ ते तो पुत्त ! करेह एवं ति ॥ ११४ ॥ किंतु इमं णियभज्जं घेत्तूणं जाह चोडविसयम्मि । जेण तहिं चेवाहं तुह भंडं पट्ठवेस्सामि' ॥११५॥ कहिया य तेण वत्ता सिरिदत्तस्स उ जहा 'अहं पउणो । गणत्थं तु वियजं भणियव्वं तयं भणह' ॥ ११६ ।। तेण वि समप्पिओ से णियलेहो अक्खिया य संदेसा । एवं पगुणम्मि कए चलिओ घेत्तूण तं भज्जं । ११७ गागी चैवेसो संबलमेत्तं पंगेण्हिउं किंचि । अणवरयपयाणेहिं पत्तो उज्जेणिणयरीए ॥११८॥ तो चिंतियं च णेणं ‘लहुप्पयाणेहिँ इत्थ विसयम्मि । खीणं बहु संबलयं, पंथाओ तह य भग्गो हं । ११९ । तो पासुत्तं एयं मोत्तुं गच्छामि इच्छियं देसं' । इय चिंतिऊण वृत्ता 'पिऍ ! तुट्टं संबलं पायं ॥१२०॥ ता किं करेमि संपइ ? होही भमियव्वया जओ भिक्खा । ता भमिहिसि किं भिक्खं ?' सा जंपइ 'णाह ! णिसुणेहि ॥ १२१ ॥ तुह पिट्ठिविलग्गाए भिक्खा वि हु णाह मज्झ रमणीया' । एवं जंपेऊणं रयणीए दो वि सुत्ताई । । १२२ । गरीऍ बाहिरम्मिं एगाऍ अणाहपहियसालाए । रयणीएँ उट्ठिओ सो घेत्तुं संबलयपोट्टलियं । । १२३ ।। 1 ॥ १. सं० वा०सु० 'मि तुह च्चिय ।। २. ला० चोडवि ।। ३. ला० जाहि पिक' ।। ५. ला० चेव इमो, सं° ।। ६. ला० पि गिहिउं ।। ७. ला० तेणं ।। करेसु (मु) संपइ ॥ ४. सं० वा० सु० पगुणं ८. ला० सा वि(िकिं)
SR No.022286
Book TitleMulshuddhi Prakaranam Part 01
Original Sutra AuthorN/A
AuthorDharmdhurandharsuri, Amrutlal Bhojak
PublisherShrutnidhi
Publication Year2002
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy