________________
आरामशोभाकथानकम्
४१
एत्थंतरम्मिय भालवट्ठमिलंतकरकमलमउलयाए विण्णत्तमारामसोहाए 'भयवं ! जइ सव्वमेयं धम्मफलं ता किं पुण मए पुव्वजम्मे कयं जस्सेरिसो विवागो ?' त्ति । तओ सजलनवजलहरोरालगंभीरधीरसारेणं सरेणं भयवं कहिउमाढत्तो, अवि य
इह चेव जंबुदीवे भरहे वासम्मि चंपनयरीए । अत्थि पसत्थो सेट्ठी कुलंधरो धयसमविहवो । ८१ । तस्सऽत्थि कुलाणंदा भज्जा नामेण रूवगुणकलिया। तीसे य भोगलच्छिं तेण समं भुंजमाणीए । ८२ । जायाओ धूयाओ रूयाइगुणेहिँ संपउत्ताओ । सत्त अणन्नसमाओ, ताणं तु इमाइँ नामाई ।। ८३ ।।
कमलसिरी कमलवई, कमला लच्छी सिरी जसोएवी । पियकारिणी उ, ताओ सव्वाओं वि उत्तमकुलेसु ।। ८४ ॥ परिणीयाओ विहिणा, भुंजंति अणोवमे विसयसोक्खे ।
अह कमसो अन्ना वि य संजाया अट्ठमा कण्णा ।। ८५ ।।
1
I
ती जम्मम्म जणओ जणणी वि य दुक्खियाइँ जायाइं । निव्वेन्नयाइँ नामं पि नेय कुव्वंति से कहवि । ८६ । तो सा अणायरेणं वङ्खंती तह वि जोव्वणं पत्ता । पिय-माइदुक्खजणणी विसिहरूयायिजुत्ता वि ।।८७ । निब्भग्गिय त्ति नामेण सव्वलोएण सा य वुच्छंती । जणणि जणयाण दुक्खं दीसंति देइ अणवरयं । ८८ । अन्नदियहम्मि सेट्ठी भणिओ लौएहिं 'किं न नियकन्नं । परिणावसि ? जेणं इमं वट्टइ तुह जंपणं गरुयं । ८९ । एवं जण वृत्तो सेट्ठी चित्तम्मि सुड्डु निव्विन्नो । अणभिप्पेअत्तणओ अच्छइ चिंतावरो धणियं ॥ ९० ॥ अह अन्नम्म दिणम्मी चिंतावण्णस्स तस्स सेट्ठिस्स । वीहीऍ निविट्ठस्स उ एक्को पहिओ समायाओ । ९१ । मलमलचेलदेहो दीहरपहलंघणाओं परिसंतो । वीसमणत्थं एसो उवविट्ठो सेट्ठिहट्टम्मि ॥ ९२ ॥ पुच्छइ सेट्ठी वितयं 'भद्द ! तुमं आगओ कुओ इत्थं ?' । भणइ इमो 'नीरायरपाराओ चोडविसयाओ । ९३ ‘कोसितुमं ? काजाई? किंनामो? किंच आगओइहई ? ' । सोभणई' कोसलाए वत्थव्वगनंदइब्भस्सा ९४ सोमाइ भारिया पुत्तो हं नंदणो ति नामेणं । खीणे विहवम्मि गओ अत्थत्थी चोडविसयम्मि | ९५| तत्थ वि दारिद्दहओ अभिमाणेणं गओ न नियनयरं । परवृत्तयकरणेणं वसामि तत्थेव कयवित्ती ॥९६॥ तोगरण वणिणा वसंतदेवेण किंचि नियकज्जं । आसज्ज पेसिओ हं लेहं दाऊण इह तु ॥ ९७ ॥ सिरिदत्तसेट्ठिपासे ता दावह तग्गिहं, अहं जेण । गच्छामि तस्स पासं एयं लेहं समप्पेमि' ॥९८॥ चिंतइ कुलंधरो ता ‘मह धूयाए इमो वरो पवरो । जेणं सामन्नसुओ अत्थविहूणो विदेसत्थो ॥९९॥ घेण इमं एसो वच्चेही तत्थ, न य पुणो एही । अत्थाभावाओं हिं माणधणो दीस जेण' ॥१०० ॥ इय चिंतिऊण जंपइ 'पुत्त! तुमं एहि मज्झ गेहम्मि । तुज्झ पिया जेण महं आसि अणन्नस्समो मित्तो' । १०१ । १. ला० 'याइजुत्ता ॥ २. ला० लोएण ।। ३. ला० नियगेहं ।। ४. ला० महं ॥ ५. ला० विहीणो ||