SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ सविवरणे मूलशुद्धि प्रकरणे देविवइयरसवणाओ, तहा वि धीरयं काऊण पविट्ठो नयरं । भणिया य सा 'किमारामो न दीसेइ ?'। तीए भणियं 'पिट्ठओ मुक्को पाणियं पियंतो चिट्ठइ, सुमरियमित्तो समागमिस्सई' । तओ राया जया जया तीए सरीरं सव्वंगं पेच्छइ तया तया संदेहावनो भवइ, 'किमेसा सा अन्ना व ?' ति । अन्नया य भणिया राइणा जहा 'आणेहि आराम' । 'पत्थावेणं आणेस्सामि' त्ति भणंतीए सुन्नयं उडुप्पाडं द₹ण जाया महल्लयरी आसंका 'मन्ने न चेव एसा सा, अण्णा काई' ति वियकंतो अच्छइ । इओ य तीए आरामसोहाए भणिओ सो देवो जहा 'कुमारविरहो मह अच्वंतं बाहइ, ता तहा करेहि जहा कुमारं पेच्छामि' । तओ भणियं नागकुमारदेवेण 'वच्छे ! जइ एवं गच्छ मम सत्तीए, परं दद्दूण नियसुयं सिग्घमेवाऽऽगंतव्वं' । तीए भणियं ‘एवं होउ' । देवेण भणियं 'जाई! तुमं तत्थेव सूरोग्गमं जाव चिट्ठिहिसि, तओ परं नत्थि मए सह तुह दंसणं, पच्चओ य जया हं पुणो नाऽऽगमिस्सामितया हं मयगनागरूवं तुहकेसपासाओ निवडतं दंसिस्सामि' । तीए भणियं ‘एवं होउ, तहा वि पेच्छामि नियतणयं' । तओ विसज्जिया तियसेण । तप्पहावेण य खणमित्तेण चेव पत्ता पाडलिपुत्तं । विहाडेऊण य वासभवणं पविट्ठा अब्भंतरे । जं च केरिसं ?, अवि यपज्जलियरयणदीवं मणिमोत्तियरयणजणियओऊलं । पुप्फोवयारकलियं, मघमहियसुधूववल्लिल्ल।।५५॥ वरकक्कोलय-एला-लवंग-कप्पूरकलियपडलम्मि । ठवियवरनागवल्लीदलबीडय-पूगसंघायं ।।५६॥ बहुखज्ज-पेज्जकलियं संजोइयजंतसउणआइण्णं । पासुत्तराय-नियभगिणिजुत्तपल्लंकपरिकलिय।।५७।। तं च दद्दूण किंचि पुव्वरयसुमरणुप्पन्नमयणवससंजायसिंगाररसनिब्भरं, किंचि नियदइयालिंगणपसुत्तभगिणीदंसणवसुप्पन्नईसारसं, किंचि जणणीकूवयपक्खेवसुमरणुब्भवकोवरसपसरं, किंचि सुयसुमरणुप्पण्णसिणे हरसगन्भिणं, किंचि समत्तनिययपरियणावलोयणसंजा यहरिस गरिसनिवडं तआणंदबिंदुसंदोहं, खणमेक्कमच्छि ऊण गया जम्मि पएसे पच्चासन्नपसुत्तधाइमाइपरियणो रयणजडियकणयमयपालणयारूढो कुमारो चिट्ठइ । तओ तं कुमारं घेतूण कोमलकरहिं रमाविऊण खणंतरं, पक्खिविऊण चाउद्दिसिं कुमारस्स निययारामफलफुल्लनियरं गया सट्टाणमेसा । तओ पभाए विनत्तो णरणाहो कुमारधावीए जहा 'देव ! अज्ज सविसेसं केणावि कयफल-फुल्लच्चणो कुमारो दीसई' । तं च सोऊण गओ राया तम्मि ठाणे । दिट्ठो य सो फलफुल्लनियरो । तं च दद्रूण पुच्छिया सा जहा 'किमेयं ?' ति । तीए भणियं ‘एयाणि आरामाओ अज्ज मए सुमरिऊण आणियाणि' । राइणा भणियं 'संपयं किं न आणेसि?' । तीए भणियं 'न दिवसओ आणिउं तीरति' । तं च तीए सुन्नयं उटुप्पाडं विद्दाणवयणकमलं च दद्दूणं चिंतियं राइणा १. ला० मं ।। २. ला० 'यं सुसिग्य ॥ ३. सं० वा. सु० जया (जाय !) ॥ ४. ला. पुणो वि ना ॥ ५. ला० तया मयग ॥ ६. ला० निवडतयं ॥ ७. सं० वा० सु० बीडं पूग ॥ ८. ला० णसमुप्पन्न' ॥ ९. ला० नियपरि ॥ १०. ला० यपहरिसनिवडं ॥ ११. सं० वा. 'कडय' ॥ १२. ला० वट्टइ ॥
SR No.022286
Book TitleMulshuddhi Prakaranam Part 01
Original Sutra AuthorN/A
AuthorDharmdhurandharsuri, Amrutlal Bhojak
PublisherShrutnidhi
Publication Year2002
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy