SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ आरामशोभाकथानकम् ३७ य तत्थ महाभडचडगरेणं आरामसोहा । कयं सव्वं पि करणिज्जं । पत्त्य पसूइसमये पसूया देवकुमारसरिसं दारयं । तओ अन्नया कयाइ दूरत्थाणं अंगपडियारियाणं दिव्वजोएण आसन्नाए मायाए उठ्ठिया एसा सरीरचिंताए नीया पच्छिमदुवारेणं । दळूण य कूवयं भणियमिमीए ‘अम्मो ! कया एस कूवओ निप्पन्नो ?' । तीए भणियं 'पुत्त ! तुज्झागमणं णाऊण विससंचरणाइभएण गिहे चेव एस मए खणाविओ' । तओ सा जाव कोउगेण कूवतलं निरूवइ ताव निद्दयं नोल्लिया जणणीए निवडिया अहोमुहा । निवडंतीए य सुमरिऊण सुरसंकेयं भणियमणाए ‘ताय ! संपयं तुह पाया सरणं' ति । तओ झत्ति तेण नागकुमारदेवेण पडिच्छिया करयलसंपुडेण, कूवयंतराले य काऊण पायालभवणं ठविया सा तत्थ चिट्ठइ सुहेण । आरामो वि पविट्ठो कूवयम्मि । तियसो वि कुविओ तजणणीए । 'जणणि'त्ति काऊण उवसामिओ अणाए । तीए वि णिवेसिया कयसूइयावेसा तत्थ पल्लंके नियधूया । खणंतरेण य समागयाओ परिचारियाओ । दिट्ठा य सा ताहिं, अवि यईसीसिफरलदिट्ठी थोवयलावण्णरूवतणुतेया । किंचि सरिच्छावयवा दिट्ठासा ताहिँ सयणगया ।।४८॥ भणिया 'सामिणि ! किं ते देहं अण्णारिसं पलोएमो ?' । सा भणइ 'न जाणामि, किंतु न सच्छं मह सरीरं' ।। ४९।। तोताहिंभीयाहिंपुट्ठाजणणी 'किमेरिसंएयं?' ।सावितओमाइल्लाताडंती हियव(य) यंभणइ ।।५० ।। 'हा! हा! हया हयासा वच्छे ! हं मंदभाइणी नूणं । जेण तुह रूवसोहा अन्न च्चिय दीसए देहे ।५१ ।। किंहुज्जदिट्टिदोसो? किंवावायस्स विलसियं एयं? । किंवापसूइरोगोसंजाओतुज्झ देहम्मि? ।।५२।। इय विलवंतीतोसाभणियापडिचारियाहिं मारुयसु ।जंइत्थंकरणे किंपितयंकुणसु सिग्घयरं'॥५३॥ इय भणियाए तीए नाणाविहकोउगाइँ विहियाइं । तह विन कोइ विसेसो संजाओ तीए देहम्मि ।।५४।। तओ रायभएणं विसन्नाओ पडिचारियाओ । इत्थंतरम्मि य समागओ रायपेसियमहंतओ । भणियं च तेण 'देवो आणवेइ देविं कुमारं च घेत्तूण सिग्घमागच्छह' । तओ कयासव्वसामग्गी। पत्थाणसमए य भणिया देवी परियणेणं 'कत्थ आरामो ? किं वा अज्ज वि न पयट्टइ ?' । तीए भणियं 'घरकूवे जलपाणत्थं मुक्को पच्छा आगमिस्सइ पयट्टह तुब्भे' । पयट्टो सव्वो वि परिवारो । कमेण य पत्ताई पाडलिपुत्तं । वद्धाविओ नरवई । तओ हरिसभरनिब्भरेणं काराविया हट्टसोहा। आइडं वद्धावणयं । पयट्टो सयं अम्मोगइयाए जाव दिट्ठा देवी कुमारो य । तओ देविरूवं निएऊण पुच्छियं राइणा जहा 'देवि ! किमन्नारिसं तुह सरीरं पेच्छामो ?' । तओ पडिचारियाहिं भणियं 'देव ! पसूयाए एयाए दिट्ठिदोसेण वा वातदोसेण वा पसूइरोगेण वा कहिं(ह) चि एवंविहं सरीरं जायं, न सम्मं वियाणामो' । तओ नरवइणा पुत्तजम्मन्भुदयहरिसिएणावि अंधारियं वयणं १. सं० वा० सु० ते पसू ॥ २. ला० झडत्ति ॥ ३. सं० वा० सु० 'मो पविट्ठो ॥ ४. ला० सव्वा साम || ५. ला० पाटलिपुत्तं ॥ ६. ला० ओ अइरहसभर' ॥
SR No.022286
Book TitleMulshuddhi Prakaranam Part 01
Original Sutra AuthorN/A
AuthorDharmdhurandharsuri, Amrutlal Bhojak
PublisherShrutnidhi
Publication Year2002
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy