________________
सविवरणे मूलशुद्धि प्रकरणे
इत्यादिमन्त्रपठनपूर्वकं समप्पियमुवायणं नरवइपच्चासन्नोवविट्ठाए आरामसोहाए । भणियं च जहा 'देव ! विन्नत्तं वच्छाजणणीए जहा — एयं भतुल्लगं मए जं वा तं वा मायाहियएण पेसियं, अओ वच्छाए चेव समप्पणीयं, किं बहुणा ? जहा हं रायकुले हसणेज्जा ण भवामि तहा कायव्वं' । तओ राइणा निरूवियं वयणं देवीए, तीए वि नियदासचेडीए हत्थे दाऊण नीयं सगेहे । आभरण-वत्थाsiकारा - इदाणेण कओ उवयारो माहणस्स । देवी वि सगिहं गया । उट्ठिए य अत्थाणे गओ राया देविमंदिरं । सुहासणोवविट्ठो य विण्णत्तो तीए, अवि य
३६
'देव ! मह कुण पसायं, नियदिट्ठि देह, जेण सो कुडओ । उग्घाडिज्जइ संपइ' इय सोउं जंपए राया ॥४३॥ 'देवि ! कुणमा वियप्पं, इमं पि अण्णं पिजं तए विहियं । तं अम्हाण पमाणं, उग्घाडहि तो तयं झत्ति ॥ ४४ ॥ तसा तं उघाइ जाव ताव सहस त्ति । निद्धाइ तओ गंधो जो दुलहो मच्चलोगम्मि ।। ४५ ।। गंधेण तेण राया अक्खित्तो जाव ता पलोएइ । अमयप्फलसारिच्छे सुपमाणे मोयगे दिव्वे ।।४६ ।। अइकोउगेण राया दंसेऊणं चओरजीवस्स । भुंजेइ मोयगे जा अच्चत्थं विम्हिओ ताहे ।। ४७ ।।
तओ भणियं राइणा जहा "देवि ! 'अपुव्वरस'त्ति काऊण पेसेहि एगेगं मोयगं नियभगिणीणं”। तीए वि तह चेव कयं । तओ उच्छलिओ साहुवाओ जणणीए जहा 'न अण्ण एवंविहं विण्णाणं'ति । तत्तो य विसज्जाविया अग्गिसम्मेण जहा 'देव ! विसज्जेह कं पि कालं वच्छं,
व आजह' । रणा भणियं 'भट्ट ! असूर्यम्पश्या राजदाराः ' । तओ निच्छयं नाऊण गओ भट्टो नाणं । कहिओ सव्वो वि वुत्तंतो तीए । तओ चिंतियमणाए 'हंत ! किहमेयं निष्फलं जायं ?, नूर्णं सुंदरं भविस्सइ महुरयं ता अन्नं सुंदरतरं बीयवाराए करिस्सामि तहेव । केहिंचि दिणेहिं वियक्कंतेहिं फीणियाकरंडयं घेत्तूण पेसिओ भट्टो । तेणेव कमेण पत्तो तं वडपायवं । दिट्ठो देवेण । अवहरियं विसं । तहेव जाया सलाहा । पुणो तइयवाराए आवन्नसत्तं सोऊण सुपरिक्खियतालपुडसंजोइयमंडियाकरंडयं समप्पिऊण भणिओ 'इण्हिं तहा कायव्वं जहा इत्थागंतूण वच्छा पसवइ, जइ कहंचि राया न पडिवज्जइ तो बंभणसरूवं दंसणीयं' । ' एवं 'ति पडिवज्जिऊण गओ एसो । तहेव वडरुक्खं पत्तस्स अवहरियं गरलं देवेण । तेणेव कमविभागेण विण्णत्तो राया जहा 'देव! इहिं विसज्जेह एयं, जेण तत्थ गंतूण पसवइ' । राइणा भणियं 'ण एयं कयाइ संभव' । ओ भट्टे निवेसिऊण उयरे छुरियं भणियं 'जइ न विसज्जेह तओ अहं तुम्हाणमुवरि बंभणो होमि' । तओ से निच्छयं नाऊण मंतिणा सह सामत्थिऊण विसज्जिया महासामग्गीए । तओ तमागच्छंतं नाऊण खणाविओ नियगेहपिट्ठओ महंतो से मायाए कूवो । ठाविया य पच्छन्ना भूमिघरयम्मि नियधूया । पत्ता
१. सं० वा० सु० 'ए निय' ।। २. ला० 'डीहत्थे ।। ३. सं० वा० सु० 'पि एव (वं) पिजं ।। ४. ला० 'णं न सुंद° ।। ५. ला० विइक्कं ।। ६. सं० वा० सु० 'व वणे कमे' ।। ७. ला० णो तओ ।। ८. सं० वा० सु० 'या पच्छन्ना ॥