SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ आरामशोभाकथानकम् अभिंतरं पविठ्ठाण ताण सो मंदिरस्स उवरिम्मि । आरामो ठाइ लहुं दिव्वो देवाणुभावेणं ।।४१।। इय एवं तीइ समं भुंजतो विसयसोक्खमणवरयं । दोगुंदुगु व्व देवो गयं पि कालं न याणेइ ।।४।। इओ य तीसे सवक्किजणणीए समुप्पन्ना धूया । जाया य जोव्वणत्था । तओ चिंतियं तीए 'जइ कहिंचि सा आरामसोभा न भवइ तओ तीए गुणाणुरत्तो मम धूयं पि परिणेइ राया, ता केणइ पओगेण तहा करेमि जहा सा न भवई' । एवं चिंतिऊण भणिओ तीए भट्टो जहा 'किं न आरामसोभाए जोगं किंपि भत्तुल्लगाइयं पेसेसि?। तेण भणियं 'पिए ! किमम्ह भत्तुल्लगेण ? तीसे किं पि ऊणं ?'। तीए भणियं 'सच्चं, न किंचि ऊणं परं अम्हाण चित्तनिव्वुई न भवई' । तओ तीसे आगहं नाऊण भणिया 'जइ एवं ता करेहि किं पि' । तीए वि हरिसुप्फुल्ललोयणाए कया सीहकेसरया मोयगा, संजोइया पभूयसंभारणदव्वेहि, भाविया महुरगेणं । पक्खित्ता अव्वंगकुडभणिओ य तीए भत्ता जहा 'नेहि संयं चेव एए मोयगे, मा अवंतराले अण्णो को वि पच्चवाओ भविस्सई' । तओ सो माहणो सरलसहावो तीए दुट्ठभावमलक्खंतो सयं चेव एगागी लंछियं मुद्दियं काऊण तं घडयं सिरे समारोविऊण जाव पयट्टो ताव भणिओ तीए जहा एयं मम भत्तुल्लगं आरामसोहाए चेव समप्पियव्वं भणियव्वा य वच्छा जहा—एयं तए सयं चेव भुत्तव्वं, न अन्नस्स कस्सइ दाइव्वं, मा हं एयस्स विरूवत्तणेण रोयकुले हसणिज्जा भविस्सामि' । ‘एवं होउ' त्ति भणिऊण पयट्ठो एसो । तिसंझं च पडियग्गमाणो, मुदं च संवायंतो, सुयणकाले य उस्सीसगमूले ठवयंतो, कमेण पत्तो पाडलिऊत्तस्स नयरस्स बाहिं । तत्थ य उव्वाउ त्ति पसुत्तो एगस्स वडरुक्खस्स महयमहालयस्स हेट्ठओ । कम्मधम्मसंजोगेण य तत्थ वडरुक्खकयकीलानिवासेण चिंतियं तेण तीए परिचियनागकुमारदेवेण 'हंत ! को वि एस पहिओ दीहरऽद्धाणलंघणपरिस्सम-निस्सहंगो सुवइ ता को पुण एसो ?' ति चिंतेण पसारियं नाणं, तेण य जाणिओ जहा—एसो सो आरामसोहाजणओ त्ति । तापुण किं कारणं एसो इत्थ पट्टणे पविसिउकामो ?, किं वा एयस्स संबले चिट्ठइ ? एवं च जाव णिरूवइ ताव पेच्छइ ते विसमोयगे। दळूण य चिंतियमणेण जहा 'अहो से जणणीए दुट्टया !, ता किं मए विजमाणम्मि चेव एसा विवज्जिस्सइ ?' ति परिभावितेण अवहडा ते विसमोयगा, पक्खित्ता अन्ने तत्थ अमयमोयगा । खणंतरेण य विबुज्झिऊण सो पविठ्ठो नयरमज्झे । पत्तो रायभवणदुवारं । तओ पडिहारमुद्दिसिऊण भणियमणेण भद्द ! निवेएहि राइणो जहा–आरामसोहाजणओ दुवारदेसे देवदंसणमणुकंखई' । पडिहारेण वि.निवेइयं रण्णो । राइणा भणियं 'लहुं पविसेहिं । तव्वयणाणंतरं च पवेसिओ पडिहारेण । तेण वि उवसप्पिऊण 'भूर्भुवः स्वस्ति स्वाहा वषड् इन्द्राय' १. ला० इ पेसे ॥ २. सं० वा० सु० संपयं ॥ ३. सं० वा० सु० रे काऊण जाव ॥ ४. सं० वा० सु० य भुत्त' ॥ ५. सं० वा० सु० रायस्स कुले ।। ६. ला. 'तनयरस्स ।। ७. ला० महईम' ।। ८. ला० ता किं पुण कार' ।। ९. ला० हारं समुद्दि ।।
SR No.022286
Book TitleMulshuddhi Prakaranam Part 01
Original Sutra AuthorN/A
AuthorDharmdhurandharsuri, Amrutlal Bhojak
PublisherShrutnidhi
Publication Year2002
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy