________________
आरामशोभाकथानकम्
अभिंतरं पविठ्ठाण ताण सो मंदिरस्स उवरिम्मि । आरामो ठाइ लहुं दिव्वो देवाणुभावेणं ।।४१।। इय एवं तीइ समं भुंजतो विसयसोक्खमणवरयं । दोगुंदुगु व्व देवो गयं पि कालं न याणेइ ।।४।।
इओ य तीसे सवक्किजणणीए समुप्पन्ना धूया । जाया य जोव्वणत्था । तओ चिंतियं तीए 'जइ कहिंचि सा आरामसोभा न भवइ तओ तीए गुणाणुरत्तो मम धूयं पि परिणेइ राया, ता केणइ पओगेण तहा करेमि जहा सा न भवई' । एवं चिंतिऊण भणिओ तीए भट्टो जहा 'किं न आरामसोभाए जोगं किंपि भत्तुल्लगाइयं पेसेसि?। तेण भणियं 'पिए ! किमम्ह भत्तुल्लगेण ? तीसे किं पि ऊणं ?'। तीए भणियं 'सच्चं, न किंचि ऊणं परं अम्हाण चित्तनिव्वुई न भवई' । तओ तीसे आगहं नाऊण भणिया 'जइ एवं ता करेहि किं पि' । तीए वि हरिसुप्फुल्ललोयणाए कया सीहकेसरया मोयगा, संजोइया पभूयसंभारणदव्वेहि, भाविया महुरगेणं । पक्खित्ता अव्वंगकुडभणिओ य तीए भत्ता जहा 'नेहि संयं चेव एए मोयगे, मा अवंतराले अण्णो को वि पच्चवाओ भविस्सई' । तओ सो माहणो सरलसहावो तीए दुट्ठभावमलक्खंतो सयं चेव एगागी लंछियं मुद्दियं काऊण तं घडयं सिरे समारोविऊण जाव पयट्टो ताव भणिओ तीए जहा एयं मम भत्तुल्लगं आरामसोहाए चेव समप्पियव्वं भणियव्वा य वच्छा जहा—एयं तए सयं चेव भुत्तव्वं, न अन्नस्स कस्सइ दाइव्वं, मा हं एयस्स विरूवत्तणेण रोयकुले हसणिज्जा भविस्सामि' । ‘एवं होउ' त्ति भणिऊण पयट्ठो एसो । तिसंझं च पडियग्गमाणो, मुदं च संवायंतो, सुयणकाले य उस्सीसगमूले ठवयंतो, कमेण पत्तो पाडलिऊत्तस्स नयरस्स बाहिं । तत्थ य उव्वाउ त्ति पसुत्तो एगस्स वडरुक्खस्स महयमहालयस्स हेट्ठओ । कम्मधम्मसंजोगेण य तत्थ वडरुक्खकयकीलानिवासेण चिंतियं तेण तीए परिचियनागकुमारदेवेण 'हंत ! को वि एस पहिओ दीहरऽद्धाणलंघणपरिस्सम-निस्सहंगो सुवइ ता को पुण एसो ?' ति चिंतेण पसारियं नाणं, तेण य जाणिओ जहा—एसो सो आरामसोहाजणओ त्ति । तापुण किं कारणं एसो इत्थ पट्टणे पविसिउकामो ?, किं वा एयस्स संबले चिट्ठइ ? एवं च जाव णिरूवइ ताव पेच्छइ ते विसमोयगे। दळूण य चिंतियमणेण जहा 'अहो से जणणीए दुट्टया !, ता किं मए विजमाणम्मि चेव एसा विवज्जिस्सइ ?' ति परिभावितेण अवहडा ते विसमोयगा, पक्खित्ता अन्ने तत्थ अमयमोयगा । खणंतरेण य विबुज्झिऊण सो पविठ्ठो नयरमज्झे । पत्तो रायभवणदुवारं । तओ पडिहारमुद्दिसिऊण भणियमणेण भद्द ! निवेएहि राइणो जहा–आरामसोहाजणओ दुवारदेसे देवदंसणमणुकंखई' । पडिहारेण वि.निवेइयं रण्णो । राइणा भणियं 'लहुं पविसेहिं । तव्वयणाणंतरं च पवेसिओ पडिहारेण । तेण वि उवसप्पिऊण 'भूर्भुवः स्वस्ति स्वाहा वषड् इन्द्राय'
१. ला० इ पेसे ॥ २. सं० वा० सु० संपयं ॥ ३. सं० वा० सु० रे काऊण जाव ॥ ४. सं० वा० सु० य भुत्त' ॥ ५. सं० वा० सु० रायस्स कुले ।। ६. ला. 'तनयरस्स ।। ७. ला० महईम' ।। ८. ला० ता किं पुण कार' ।। ९. ला० हारं समुद्दि ।।