SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ आरामशोभाकथानकम् राइणो सीहासणं । निविठ्ठो तत्थ राया । तओ यबझंति तरुवरेसुं चंचलतुरयाण वरवलच्छीओ । पल्लाण-कवियमाईणि ओलइज्जति साहासु ॥१९॥ महखंधदुमेसु तहा गाढं बझंति मत्तकरिनाहा । करभाइवाहणाणि य जहारुहं संठविजंति ॥२०॥ ईओ य खंधावाररवायण्णणेण उठ्ठिया सा बाला । दिट्ठाओ य तीए करिवराइभउत्तट्ठाओ दूरं गयाओ गावीओ । तओ पेच्छंतस्सेव मंतिणो पहाइया सा ताण वालणत्थं । तओ गओ सव्वो वि आरामो तुरंगमाईए घेत्तूण तीए समं । 'किं किमेयं ?' ति संभमुभंतलोयणो उठ्ठिओ नरनाहाइलोओ। तओ किमेयमिंदयालं पिव दीसइ ?' ति पुच्छिओ मंती राइणा । मंतिणा भणियं 'देव ! अहमेवं वियक्केमि जहा—इमाओ पएसाओ निद्दाखयविबुद्धा उठ्ठिऊण नियकरयलेहिं चमढंती दो वि अच्छीणि उत्तट्ठलोयणा पहाइया एसा बालिया, एईए समं एसो वि पयट्टो आरामो, ता एईए पभावो को वि लक्खिज्जइ, न य एसा देवया अच्छिचमढणाओ संभाविजइ, ता सच्चवेमि एयं' ति भणमाणेण पहाविऊण कओ तीए सहो । 'किं भणह?' ति भणमाणी ठिया सा तत्थ सहारामेण। 'इओ एहि' ति सदिया णेण । तीए भणियं 'मम गावीओ दूरं वटुंति ।' मंतिणा वि 'अम्हे आणेमो' त्ति भणिऊण पेसिया आसवारा । आणियाओ गावीओ । सा वि समागया रायसमीवं । ठिओ तह च्चिय आरामो । तओ रण्णा तीए तमइसयं दद्दूण पलोइया सव्वंगं, लक्खिऊण य कुमारि संजायाणुराएण पलोइयं मंतिवयणं । मंतिणा वि लक्खिऊण राइणो भावं भणिया विजुप्पहा, अवि यसयलपुहईइ नाहं पभूयसामंतपणयपयकमलं । भद्दे ! नरिंदनाहं पडिवज्जसु पवरभत्तारं ॥२१॥ तओ तीए भणियं 'नाऽहं अप्पवसा' । मंतिणा भणियं 'कस्स पुण तुमं वसा ?' । तीए भणियं 'जणणिजणयाणं । मंतिणा भणियं को तुज्झ जणओ ? कत्थ वा वसइ ? किं वा से नामं?'। तीए जंपियं 'इत्येव गामे अग्गिसम्मो नाम माहणो परिवसइ । तओ राइणा भणिओ महंतओ जहा 'गच्छ तुम तत्थ एवं वरिऊण आगच्छ' । तओ गओ मंती गामं । पविट्ठो य तस्स मंदिरे । दिह्रो य तेण समागच्छंतो मंती । अब्भुट्ठिऊण य दिनमासणं, भणियं च 'आइसह जं मए करणेजं' । तेण भणियं 'भद्द ! किमत्थितुज्झ का वि दुहिया ?' । तेण भणियमामं । मंतिणा भणियं 'जइ एवं तो दिज्जउ सा देवस्स' । तेण भणियं 'दिन्ना चेव, जओ अम्ह पाणा वि देवसंतिया किं पुण कन?' ति। मंतिणा भणियं तो आगच्छ देवस्स समीवं' । तओ गओ रायसमीवं अग्गिसम्मो । आसीवायपुरस्सरं निसन्नो रायसमीवे । कहिओ य वुत्तंतो मंतिणा । तओ रना कालविलंबभयेण गंधव्वविवाहेणं १. ला० तओ ॥२. ला० तुरगाईए ॥३. सं० वा० सु० किमेवमिं ॥४. सं० वा० सु० णा उभणि ॥५. ला० तत्थेवस' । ६. ला० वर्षेति ॥७. सं० वा० सु० ण कुमा' ॥ ८. ला० अत्थेव ॥९. ला 'त्थि कावि तुज्झ॥
SR No.022286
Book TitleMulshuddhi Prakaranam Part 01
Original Sutra AuthorN/A
AuthorDharmdhurandharsuri, Amrutlal Bhojak
PublisherShrutnidhi
Publication Year2002
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy