SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ विवरणे मूलशुद्धि प्रकरणे अहयं नागकुमाराहिट्ठियदेहो न चेव एएसिं । मंतस्स देवयाए सक्केमिह लंघिउं आणं ॥१६॥ तामा बीहि तुमं मह वयणं कुणसु निव्वियप्पेणं' । इय भणियाए तीए छूढो कोलाऍ सो नागो ॥ १७ ॥ I इत्थंतरम्मि य ओसहिवलयगहियकरयला समागया ते ग्रारुडिया । पुच्छिया य तेहिं सा ‘किं वच्छे ! दिट्ठो को वि तए एएण मग्गेण वच्चंतो महानागो ?' । तीए भणियं 'अहमुवरिल्लछइयवयणा इह सुत्ताठिया, ता किं ममं पुच्छह ?' । तओ तेहिं भणियं 'अरे बाला खु एसा, महानागं दहूण कूवंती पणट्ठा हुंता, जइ एईए दिट्ठो हुंतो, ता निच्छयं न एयाए दिट्ठो अग्गओ लोह' । 1 अगओ पिट्ठओ य पलोइऊण कत्थ वि तमपिच्छेता 'अहो कहं पेच्छंताणं चेव पणट्ठो सो ?' विम्हउप्फुल्ललोयणा जहागयं पडिगया ते गारुडिया । तओ भणिओ तीए सो सप्पो जहा 'निम्गच्छाहि संपयं जओ गया ते नरिंदा' । नीसरिओ य एसो । तओ तेण तय हिट्ठायगनागकुमारदेवेण पच्चक्खीहोऊण आवरिऊण य तं नागरूवं पयडिऊण सुररूवं भणिया एसा 'वच्छे ? तुट्ठो हं तुज्झ एएणं अणण्णसरिसेणं परोवयारकरणरसिएणं धीरत्तणचेट्ठिएणं, ता वरेहि वरं जेण तं पयच्छामि' । तओ चलमाणकुंडलाहरणं तियसमवलोइऊण भणियमेईए 'ताय ! जइ एवं ता करेहि महच्छायं जेण सुहेण चेव गावीओ चारेमि, अन्नहा बाढं घम्मेण बाहेज्जामि' । देवेण चिंतियं 'अहो ! मुद्धा वराइणी जा मह तौसे वि एवं पभणइ, ता करेमि अहं पि एईए उवयारं 'ति चिंतिऊण कओ ती वर महारामो । अवि य— ३२ नाणाजाइपहाणरुक्खनिलओ सव्वोउदिन्नप्फलो, निच्चं फुल्लपरागवासियदिसो मत्तालिसद्दाउलो । सव्वत्तो रविपायरुद्धपसरो चित्ताणुकूलो दढं, आरामो वरवण्ण-गंधकलिओ देवेण से निम्मिओ ॥१८ । भणिया य ‘वच्छे ! महप्पभावेण एसो जत्थ जत्थ तुमं वच्चिहिसि तत्थ तत्थ तुज्झोवरिं ठिओ गच्छस्स, गेहाइगयाए तुह इच्छाए सम्माइऊण तदुवरिं चिट्ठिस्सइ, आवइकाले पओयणे य मं सुमरिज्जसु' त्ति भणिऊण गंओ य सुरो । सा वि अमयफलासायणविगयतण्हा - छुहा तत्थेव ठिया जाव संजाया रयणी । तओ गावीओ घेत्तूण गया गेहं । आरामो वि ठिओ घरोवरिं । 'भुंजसु 'त्ति जणणीए भणियाए ‘नत्थि छुह' त्ति उत्तरं दाऊण ठिया । रयणीपच्छिमजामे य गावीओ घेत्तूण गया अरण्णं । एवं दिणे दिणे कुणंतीए गयाणि कैंयवि वासराणि । अन्नया य अडविट्ठियाए आरामतलसुहपसुत्ताए समागओ तेणंतेणं विजयजत्तापडिनियत्तो पाडलिपुत्तपुराहिवो जियसत्तू णाम राया । दिट्ठो य तेण सो आरामो । भणिओ य मंती 'देसु एत्थेव रम्मारा आवासं । तओ मंतिणा वि ' आएसो 'त्ति भणिय पहाणसहयारपायवतले दिन्नं १. ला० मह भणियं ॥ २. सं० वा० सु० 'या गारु ॥। ३. सं० वा० सु० तोसेण एवं ॥ ४. ला० • एवं पि । वां० मि एईए ॥ ५. तस्याः ॥ ६. ला० गओ असुरो ॥ ७ ला० णीभणि ॥ ८. सं० वा० सु० छुहा' उत्त° ॥ ९. सं० वा० सु० 'मे गावी ॥ १०. ला० कड़वयवास ॥
SR No.022286
Book TitleMulshuddhi Prakaranam Part 01
Original Sutra AuthorN/A
AuthorDharmdhurandharsuri, Amrutlal Bhojak
PublisherShrutnidhi
Publication Year2002
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy