SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ सविवरणे मूलशुद्धि प्रकरणे एवं च जंपिऊणं तं सव्वं गोहणं गहिऊण गया नियगेहं । काऊण य चोरपरियणस्स जहोचियं कायव्वं, संजायपच्चएहिं य जहासत्तीए गहियाओ अन्नाओ वि निवित्तीओ । एवं च विसुद्धसम्मत्तसंजुयाणं पडिवण्णणिवित्तिपरिवालणुज्जयाण सुसाहुजणपज्जुवासणागुणाणुरंजियमाणसाणं दीणा-ऽणाहाइदाणपरायणाणं पसत्थभावणाभावियाणं जिणिंदवंदण-पूयणाइपसत्ताणं नियदुच्चरियनिंदणं कुणंताणं समागओ अहाउयकालो । तओ पंचनमोक्कारपरा मरिऊणं उप्पन्ना देवलोगे देवत्ताए । तओं चुया सुमाणुसत्त-सुदेवत्ताइकमेण सिद्ध त्ति । [भीम-महाभीमयोः कथानकं समाप्तम् । ४.] ___एवं भावतीर्थसेवा सम्यक्त्वं भूषयतीति । व्याख्यातं तृतीयभूषणम् । सम्प्रति चतुर्थम् । तत्र ‘भत्ति' ति सूत्रावयवः, भक्ति:' विनयवैयावृत्त्यरूपा बाह्या प्रतिपत्ति: सा च सम्यक्त्वं भूषयति, उक्तं च तित्थयराणं वरमुणिगणाण संघस्स पवरभत्तीए । सम्मत्तं भूसिज्जइ अणवरयविहिजमाणीए ॥३६॥ तम्हा अणवरयं चिय भत्ती एएसु होइ कायव्वा । सम्मत्तभूसणत्थं भवभयभीएहिँ भव्वेहिं ॥३७॥ तत्र तावत् तीर्थकरभक्ताबुदाहरणं प्रतिपाद्यते [५. आरामशोभाकथानकम्] इह चेव जंबुदीवे दीवे दीवोयहीण मज्झत्थे । भरहं ति नामखेत्तं छक्खंडं अत्थि सुपसिद्धं ॥१॥ तत्थ य मज्झिमखंडे गोमहिससमाउलो महारम्मो । देसाण गुणनिहाणं अत्थि कुसट्ट त्ति वरदेसो ॥२॥ तत्थ य परिस्समकिलंतनर-नारीहिययं व बहुसासं, महामुणि व्व सुसंवरं, कामिणीयणसीसं व ससीमंतयं अत्थि थलासयं नाम महागामं । पमुइयजणसयरम्मं अविगम्मं दुट्ठ-राय-चोराणं । दाण-दया-दमनिलयं तं गामं सयलगुणकलियं ॥३॥ तं च गामं सरूवेणेव ज्झाडवज्जियं, अवि यचाउद्दिसिं पि गामस्स तस्स मोत्तुं तिणाणि णो अन्नं । उढेइ किं पि झाडं जोयणमित्ताएँ भूमीए ॥४॥ इओ य अत्थि तत्थ गामे रिउवेयाइपाढगो अग्गिसम्मो नाम बभणो । तस्स जलणसिहा १. ला० गिहिऊण || २. सं० वा० सु० 'ताए क’ ॥ ३. ला० कुसल त्ति ॥ ४. ला० विप्पो । चंडरुद्दा नाम से भारिया । ताणं ॥
SR No.022286
Book TitleMulshuddhi Prakaranam Part 01
Original Sutra AuthorN/A
AuthorDharmdhurandharsuri, Amrutlal Bhojak
PublisherShrutnidhi
Publication Year2002
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy