SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ भीम-महाभीमयोः कथानकम् मालिंति महियलं जामिणीसु रयणीयरा समंतेणं । ते विट्टालिंति फुडं रयणीए भुंजमाणा उ ॥१०॥ मेहं पिपीलियाओ हणंति, वमणं च मच्छिया कुणइ । जूयाजलोयरत्तं, कोलियओ कुट्ठरोगं च ॥११॥ वालो सरस्सभंगं, कंटो लग्गइ गलम्मि दारुंच । तालुम्मि विंधइ अली वंजणमज्झम्मि भुंजतो ॥१२॥ जीवाण कुंथुमाईण घाइणं भाणधोयणाईसु । एमाइ रयणिभोयणदोसे को साहिउं तरइ ? । ॥१३॥ तथा निशीथभाष्येऽप्युक्तम् जइ वि हु फासुयदव्वं कुंथू-पणगाइ तह वि दुप्पस्सा । पच्चक्खणाणिणो वि हु राईभत्तं परिहरंति ॥३४॥ जइ वि हु पिवीलिगाई दीसंति पईवमाइउज्जोए । तह वि खलु अणाइन्नं मूलवयविराहणा जेणं ॥३५॥ __(निशीथभाष्यगा० ३३९९-३४००) एवं च दाऊण तेसिमणुसहिँ राईभोयणवयं च पभायसमये पट्ठिया सूरिणो । ते य दो वि करकलियकरालकरवाला पट्ठिया गुरूण पुरओ, जाव पत्ता गुरुणो सीमंतं । तओ नियत्तिउकामेहिं वंदिया तेहिं गुरुणो । भणियं च गुरूहिं जहा वयभंगे गुरुदोसो थेवस्स वि पालणा गुणकरी उ ।' तम्हा दढव्वएहिं होयव्वं एत्थ वत्थुम्मि ॥१४॥ एवं(व) भणिऊण गुरुणो अन्नं देसंतरं गया, ते वि । ‘इच्छंति भाणिऊणं संपत्ता निययगेहम्मि ॥१५॥ अह अन्नया कयाई चोरसमेएहिँ अण्णविसयम्मि । गंतुं अइप्पभूयं आणीयं गोहणं तेहिं ॥१६॥ तं गहिऊणं पत्ता पच्चासन्नम्मि निययपल्लीए । गामम्मि, तस्स बहिया चोरा महिसं विणासंति ॥१७॥ तं अद्धया पयंती, मजट्ठा अद्धया गया गामे । मन्तंति मजयत्ता गोहणलोभेण चलियमणा ॥१८॥ घाएमु मंसइत्ते जेणऽम्हाणं इमं हवइ सव्वं । इय मंतिऊण खेतं अद्धयमजे विसं तेहिं ॥१९॥ इयरेहिँ वि तम्घायणविसयं चिंतित्तु अद्धए मंसे । जाव विसं पक्खेत्तं ताव य अत्थं गओ सूरो ॥२०॥ 'रयणीजाय' ति दढव्वएहिँ सेणाहिवेहिँ नोभुत्तं । अण्णोण्णदिण्णविसभोयणेण इयरेमयासव्वे ॥२१॥ द₹ण वइससं तं धणियं संवेगमागया दो वि । ते भीम-महाभीमा जपंति परोप्परं एवं ॥२२॥ अहह ! कह अविरईए दारुणया इमे मया सव्वे । अम्हं पुण एगस्स वि वयस्स एयं फलं जायं ॥२३॥ जंन मया तह रिद्धी इह लोए चेव एरिसा पत्ता । परलोए पुण मोक्खो होही कमसो न संदेहो ॥२४॥ १. ला० ०ओ कोढरोगं ॥ २. ला० घायणं भाणधोईणा' ॥ ३. एकादशमोद्देशके ॥ ४. पञ्चाशके पञ्चमपञ्चाशकस्य द्वादशमीगाथायाः पूर्वार्धमिदम् ।। ५. ला० मज्जइत्ता ।। ६. सं० वा० सु० 'मज्झे ॥
SR No.022286
Book TitleMulshuddhi Prakaranam Part 01
Original Sutra AuthorN/A
AuthorDharmdhurandharsuri, Amrutlal Bhojak
PublisherShrutnidhi
Publication Year2002
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy