________________
सविवरणे मूलशुद्धि प्रकरणे कइया वि हु सज्झायं मुणिवरवयणाओं निग्गयं महुरं । संवेगभावियमणा सुणंति अमयं व घोट्टिन्ता ।४/ कइया वि धम्मझाणं झियायमाणे मुणीसरे मुइया । तम्मुहनिहित्तनयणा खणमेक्कं पज्जुवासेन्ति ॥५॥ कइया वि हु पडिलेहण-पमजणाईसु उज्जए साहू । अवलोइऊण हरिसं वच्चंति गुणाणुरागेण ॥६॥ कइया वि हु वक्खाणं सुगंति गुरुमुहविणिग्गयं तुट्ठा । दुत्तरभवनीरायरतारणवरजाणवत्तं व ॥७। एवं च भत्तिभरणिब्भराण जइपज्जुवासणपराणं । संवेगभावियाणं वोलीणो पाउसो ताणं ॥८॥ अह अन्नया कयाई पढंति गुरुणो मुणी समुद्दिसिउं । एयं गाहाजुयलं ताण सुणंताण दोण्हं पि ॥९॥
उच्छू वोलिंति वई तुंबीओ जायपुत्तभंडाओ ।। वसहा जायत्थामा गामा पंव्वायचिक्खल्ला ॥३१॥ अप्पोदगा य मग्गा वसुहा वि य पक्कमट्टिया जाया ।
अन्नोक्कंता पंथा साहूणं विहरियं कालो ॥३२॥ तओ इमं विहारक्कमसूयगं सुणिऊण उव्वाहुलयभरभरेज्जमाणमाणसेहिं वंदिऊण भणियं तेहिं 'जहा भयवं ! महारंभाइपसत्ताण तुम्ह पायसुस्सूसणापयपवाहपखालेजमाणपावपंकाणं अम्हाणं अणुग्गहठ्ठाए किं ण इत्थ चेव चिड्रेस्सह, जेण एवं भणह ?' । गुरूहि भणियं ‘सावया ! न एस कप्पो साहूणं । जओ भणियमागमे
समणाणं सउणाणं भमरकुलाणं च गोउलाणं च ।
अणियाओ वसहीओ सारइयाणं च मेहाणं ॥३३॥ ता महाणुभावा ! न इत्थऽत्थे आगहो कायव्वो, वट्टमाणजोगेण य चाउम्माससमत्तीए विहरिस्सामो' । अन्नम्मि य दिणे संवहंतेसु साहूसु आमंतिऊण ते भणियं(?या) गुरूहिं जहा ‘पभाए अम्हाणं अणुकूलं पत्थाणदिणं ता भो भद्दा ! परिभाविऊण संसारासारत्तणं, चवलत्तणमिंदियाणं, खणरमणीयत्तणं विसयाणं, निच्चपरिसडणसीलत्तणमाउयदलाणं, दुग्गइनगरगमणपगुणमग्गत्तणं च पावायरणाणं, गेण्हह सव्वविरइपमुहं किंचि विरइट्ठाणं' । तओ ‘कहिं मरुत्थलीए कप्पपायवो ?, कहिं मायंगगेहे एरावणो हत्थी ? कहिं दालिद्दियगेहे रयणवुट्ठी ?, कहिं अम्हारिसा पाणिणो ?, कहिं एवंविहा सामग्गि ?' ति संपहारिऊण भणियं तेहिं 'भयवं ! जमम्हाण मुचियं तं सयमेव संपहारिऊण उवइसह । तओ गुरूहि ‘एयस्सेव उचिय'ति चिंतिऊण दिन्नं ताण रायभोयणवयं । कहिया य तद्दोसा जहा
१. मुनीन् ॥ २. इमे ३१-३२ अङ्कयुक्ते द्वे गाथे ओघनिर्युक्ते: १७०-१७१ अङ्कतमे स्तः, बृहत्कल्पभाष्ये १५३९-४० अङ्कवत्यौ च द्वितीयगाथाचतुर्थचरणपाठान्तरसमेते लभ्येते, तद्यथा-विहरणकालो सुविहियाणं ॥ ३. प्रम्लानकर्दमाः ॥ ४. विहर्तुम् ॥ ५. गाथेयं ओघनिर्युक्तौ १७२तमी समुपलभ्यते ॥ ६. सं० वा० सु० णे सुसंव ७. सं० वा० सु० णसमग्ग' ।। ८. ला० व परिभाविऊण ॥ ९. ला० राईभो० ॥