SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ भीम-महाभीमयोः कथानकम् ( ४. भीम-महाभीमयो: कथानकम् ) ___ अत्थि गयणतलविलग्गदुग्गसिहरसयसंकुलो नाणादुमसंडमंडियनियंबुद्देसो संचरंतभीसणसावयकुलमेहलातडविभागो बहुगुहानिवसंतसबरसंघाओ परिपेरंतभमंतवणहत्थिजूहो महानइनम्मयापवाहुप्पत्तिभूमी निज्झरणझरंतझंकारबहिरियदिसावलयो वन्नरबुक्कारपउरो सिहिगणकेक्कारव-कोइलाकुलकोलाहलमुहलो विज्झो नाम पव्वओ । तस्स य विसमाहोभागनिविट्ठा अत्थि वंसकलंकी नाम चोरपल्ली । तीए य समत्थचोराहिवा भीम-महाभीमाहिहाणा दुवे भायरो परिवसंति । ते य सम्मद्दिट्ठिणो वि अविरया पाणिवहाइपसत्ता पायं चोरियाए चेव वित्तिं कप्पेमाणा विहरंति । अन्नया य सत्थेणं सह अणिययविहारेणं विहरमाणो चंदो व्व सोमयाए, सूरो व्व तवतेयदित्तीए, धरणीतलं व खंतीए, जलहि व्व गंभीरयाए, सुरसेलो व्व थिरयाए, गयणतलं व निरालंबयाए, मेहो व्व दुहसंतावतवियभव्वसत्तसंतावावहारयाए, सुरगुरु व्व बुद्धीए तक्कालवट्टमाणसुयसागरपारगामी परोवगारकरणेक्कतल्लिच्छचित्तो, किं बहुणा ? जिणधम्मो व्व मुत्तिमंतो सुसाहुजणपरिवुडो समागओ तं पल्लिप्पएस धम्मघोसो नाम सूरी । एत्थंतरस्मि य आवरियं गयणयलं तमालदलसामलेहिं जलएहिं । अइगज्जियसदेणं फुट्टइ व नहंगणं सहसा ॥१॥ विजू य चमकंती, पीवरधाराहि निवडए सलिलं । पूरागया नईओ, चिक्खल्लचिलिच्चिला मग्गा ॥२॥ जलपुन्ना संगाहा, भमंति इंदोयगाइबहुजीवा । किं बहुणा ? संजाया उब्भिन्ननवंकुरा धरणी ॥३॥ तं च तारिसं पाउससिरिमवलोइऊण भणिया गुरुणा साहुणो जहा संपयं गच्छंताणमसंजमो, ता गवेसह इत्थेव पल्लीए पाउसकरणनिमित्तं वसहि' । तओ ‘इच्छं'ति भणिऊण पविट्ठा तत्थ पल्लीए । पुच्छिओ मज्झत्थवओ कोइ जहा 'अत्थि इत्थ कोइ जो अम्हाण उवस्सयं देइ ?' तेण भणियं ‘वच्चह इत्थ गेहे पल्लीवईण समीवं, ते तुम्ह भत्ता । तओ पविट्ठा तत्थ गेहे साहुणो । दिट्ठा य तेहिं । तओ 'अहो ! असंकप्पिओ गेहंगणे कप्पडुमुग्गमो, अचिंतिओ चिंतामणिसंगमो, अकामियं कामधेणुसमागमणं, अप्पत्थिया कामघडसंपत्ति' त्ति चिंतेता हरिसुप्फुल्ललोयणापडिया पाएसु । भणियं च ‘आइसह जमम्हेहिं कायव्वं ?' । साहूहिं भणियं जहा 'पेसिया अम्हे गुरुणा चाउम्मसिकरणजोगोवस्सयगवेसणनिमित्तं, ता किमत्थि कोइ उवस्सओ ?' । तओ 'अणुग्गहो' त्ति भणमाणेहिं दंसिओ जइजणास पाउग्गो उवस्सओ । समागया य सूरिणो । संभासिऊण सेज्जायरे ठिआ तत्थ नियधम्मजोगपरायणा । ते य पल्लिनाहा तब्भत्तिसंजुत्ता गमिति कालं । अवि य– १. ला० रझरं ॥ २. ला० पाणव' ॥ ३. सं० वा० सु० “वद्धमा ॥ ४. ला० उ ॥ ५. ला० ओ य म ॥ ६. ला० णमुव ॥ ७. भक्तौ उपासकावित्यर्थः ॥ ८. सं० वा० सु० "प्पियगे ॥ ९. ला० 'म्मासक ॥ १०. ला० 'णपाओग्गो । ११. सं० वा० सु० ते पल्लि ॥
SR No.022286
Book TitleMulshuddhi Prakaranam Part 01
Original Sutra AuthorN/A
AuthorDharmdhurandharsuri, Amrutlal Bhojak
PublisherShrutnidhi
Publication Year2002
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy