________________
गजाग्रपदपर्वतनामोत्पत्तिकथा
२५
'वद्धाविजसि नरवइ ! नरिंद-देविंदवंदपरियरिओ । समणगणसंपरिवुडो अइसयचउतीससंजुत्तो ॥१०॥ उप्पन्नदिव्वनाणो अट्ठमहापाडिहेरपरियरिओ । इह चेव समोसरिओ दसण्णकूडे जिंणो वीरो' ॥९१॥ तं सोऊणं सहसा राया रोमंचपुलइयसरीरो । अब्भुट्ठिऊण तुरियं तत्थ ठिओ वंदई सिरसा ॥१२॥ वद्धावयपुरिसाणं दाऊणं रुप्पमइयदम्माणं । अद्धत्तेरसलक्खा अंगविलग्गं च आभरणं ॥९३॥ चिंतइ य तहा कल्लं वंदामि जिणं जहा ण केणावि । वंदियपुव्वो भयवं सव्वाए नियसमिद्धीए' ॥१४॥ एवंच चिंतिऊणंतंरयणिंहरिसनिब्भरोगमइ ।तित्थयर-चक्कि-बल-केसि-साहु-सप्पुरिसचरिएहिं ।९५ देइ तओ आएसं पहायसमयम्मि मंतिवग्गस्स । जह-सव्वा सामग्गी करेह पउणा विसेसेणं ॥१६॥ जामि जिणवंदणत्थं जेणाहं तह य पडहयरवेण । घोसाविजउ नयरे जह ‘राया सव्वविभवेणं ॥९७॥ जाइ जिणवंदणत्थं तम्हा सव्वे वि सव्वरिद्धीए । आगच्छंतु सयासं अकालहीणं नरिंदस्स' ॥९८॥ तव्वयणं आणाए सव्वं संपाडियं अमच्चेहिं । सव्विड्डीए लोगं आगच्छंतं निवो दटुं ॥१९॥ हाओकयबलिकम्मोसव्वालंकारभूसियसरीरो । सेयदुगुल्लोकयसियविलेवणोसेयकुसुमधरो ॥१०॥ सेयगइंदारूढो सियछत्तो सेयचामरुक्खेवो । सव्वोरोहसमग्गो लीलाएँ गओ समोसरणे ॥१०१॥ उत्तरिय गयवराओ, काऊणपयाहिणंच तिक्खुत्तो ।अभिवंदिऊणय जिणं, उवविठ्ठो निययठाणम्मि१०२ ताव य भगवं धम्मंजोयणनीहारिणीऍ वाणीए । नियनियभासापरिणामिणीऍ कहिउंसमाढत्तो ॥१०३॥ इत्थंतरंम्मि सक्को धीधी कह अलियगव्वमुव्वहइ । एस निरिंदो एवं?, ता संबोहेमि' चिंतेउं ॥१०४॥ उत्तुंगधवलदेहं मणिकंचणरयणभूसियसरीरं । एरावणं विलग्गो, विहेइ तस्सट्ठ उ मुहाई ॥१०५॥ एक्कक्कयम्मि वयणे अट्ठट्ठ करेइ दंतमुसलाई । एक्कक्कयम्मि दंते अट्ठट्ठ ठवेइ वावीओ ॥१०६॥ वावीए वावीए विउव्वए अट्ट अट्ठ पउमाइं । इक्केक्कयम्मि पउमे अट्ठट्ठदले पकप्पेइ ॥१०७॥ इक्केक्कयम्मि य दले बत्तीसइपत्तविहियनट्टाई । अट्ठट्ठ सुरम्माई विउव्वए नाडयवराई ॥१०८॥ सामाणिय-दोगुंदुग-पारिसय-सुनद्धअंगरक्खेहिं । लोयप्पाला-ऽणीयाहिवेहि सत्तहियअणिएहि।१०९। नीसेसपइन्नय-आभिओग-किब्बिसिय-अच्छरगणेहिं । परिवारिओसमंतासुरिंदरिद्धीइ दिप्पंतो॥११०। एवं आगंतूणं पयाहिणं तविलग्गओ चेव । दाऊणं अवणामइ अग्णपए तस्स हत्थिस्स ॥१११ ॥
ताणि य सिलायलम्मी सक्कपभावेण तत्थ खुत्ताणि ।
अज्ज वि दीसंति, अओ गयग्गपयगो गिरी जाओ ॥११२।। भत्तिभरनिब्भरंगो सक्को नमिउं जिणस्स पयकमलं । सन्भूयगुणनिबद्धं एवं थुइमंगलं पढइ ॥११३॥ भवनीरायरनिवडंतजंतुसंताणतारणतरंड ! । तियसिंदवंद-असुरिंदवंदपरिवंदिय ! मुणिंद ! ॥११४॥
१. ला० पणिवइओ ॥ २. सं० वा० सु० पयन ॥ ३. ला० "विंद ॥