________________
२४
सविवरणे मूलशुद्धि प्रकरणे
सो विपविट्ठो तत्तो, पण वि हु पुच्छियाइमा 'किमियं ? | तीए वि य संलत्तं 'जेमेमि छुहाइया णाह!' । ६७ सो भइ 'चिट्ठस तुमं ताव अहं चेव किंचि भुंजामि' । सा वि तओ पडिजंपइ ‘कह अन्हा ओप भुंजिहिसि ? ॥६८॥ जम्हा उ अट्ठमिदिणं अज्ज तओ पहाइऊण भुंजाहि' । सो भइ 'अहं भुंजामि ताव पहाएज्जसु तुमं' ति । । ६९ ।।
३
इय पिऊण भुत्तो, एत्तो य णडेण तेण छुहिएणं । घेत्तूण फूमिय तिला, तं सोऊणं तओ सइवो ॥७०॥ 'सप्पं' ति मण्णमाणो पलाइ तत्तो दुयं विणिग्गंतुं । नट्टो वि तयणुमग्गेण निग्गओ अवसरं मुणिउं ॥ ७१ ॥ मयहरउत्तो उ तओ तं दडुं पुच्छए तयं महिला (लं) 'किमियं पिये ! पसाहसु' सविसाया सा वि जंपेइ ।७२। 'हाऽणज्ज! तुमं पुव्वं पि वारिओ न य करेसि मह वयणं । एयं उमा-महेसरजुगलं तुह गेहगब्भत्थं ॥ ७३ ॥ निवसंतं [तं] अज्जट्ठमीऍ जं खंडिओ तए धम्मो । तेण वि णिग्गंतूणं न नज्जए कत्थ वि पलाणं' ॥७४॥ तं सोऊणंविमणो महिलंपडिभणइ 'कोपुणउवाओ ? । जेणाऽऽगच्छेज्ज पुणो एयं महगेहमज्झम्मि' ॥७५॥ सा जंप 'बहुदव्वं विढवेत्ता ताण कुणसु महपूयं । जेण पुणो तुह उवरिं परितुट्ठे होइउं एई' ॥ ७६ ॥ तं सोऊणं एसो चलिओ दव्वस्स विढवणनिमित्तं । 'किर एयाणं पूयं काहामि' मणे विचिंतंतो ॥७७॥ ari हाओ पत्तो अन्नत्थ दूरदेसम्मि । काऊण तत्थ कम्मं सुवण्णयं विढवए एसो ॥ ७८ ॥ दसगद्दियाणगा ऊ माणेणं थोवयं ति न हु तुट्ठो । तह वि हु नियघरहुत्तं संचलिओ जाइ मग्गम्मि । ७९ । एगत्थ तरुतलेम्मि य उवविट्ठो जाव चिट्ठए ताव । राया दसण्णभद्दो समागओ तुरयअवहरिओ ||८०|| थक्को तत्थ तरुतले तुरंगमो जाव मग्गपरिसंतो । तावुत्तिन्नो राया, दंसइ एसो वि से नीरं ॥ ८१ ॥ तुराओ पल्ला अवणि विस्सामए तओ रायं । पुट्ठो य नरवरेणं नियवुत्तंतं कहइ सव्वं ॥ ८२ ॥ चिंतइ तओ नरिंदो "मुद्धो एसो पवंचिओ तीए । किंतुच्छाहो गरुओ 'अविज्जमाणं पि विढवेत्ता ॥८३॥ किरपू कहा, ' ता किं एयस्स कम्मपुरिसस्स । अहियं करेमि, अहवा नेमि इमं तत्थ नियनयरे ॥ ८४ ॥ जेणुवगारी एसो” इय जा चिंतेइ ताऽणुमग्गेण । पत्तं णिवस्स सेण्णं, तेण समं जाइ तं घेत्तुं ॥८५॥ नयनरम्म नरिंदो अत्थाणत्थो य भणइ तं 'भद्द ! |
भण किं दिज्जउ तुज्झं ?' सो वि हु पडिभणइ 'मह देव ॥ ८६ ॥
दिज्जउ पूयाहेउं किंचि वि’पंडिवज्जियं तयं राया । कोऊहलेण चिट्ठइ विविहालावेहि तेण समं ॥८७|| इत्तो य देवमहिओ तेलोक्कदिवायरो जिणो वीरो । विहरंतो संपत्तो वियालवेलाएँ तम्मि पुरे ॥८८॥ देवेहिँ समोसरणे रइयम्मि, तओ निउत्तपुरिसेहिं । गंतूणं विन्नतो दसन्नभद्दो महाराया ! ॥८९॥
१. सं० वा० सु० वभुंजि ॥ २. ला०वि ॥ ३. ला० गेहमज्झत्थं ॥ ४. ला० णो एसो प' ।। ५. ला० 'लम्मिं, उव० ॥ ६. प्रतिपद्य ॥