________________
गजानपदपर्वतनामोत्पत्तिकथा
सा भणइ ‘अप्पविहियं अयसं अवणेहि मह एयं॥४४।। तत्तोय निप्पएसाणि ताणिनाऊण तस्सअच्छीणि । केण वितखणमारियएलयसपएसअच्छीणि ॥४५॥ आणेऊणं देवी संजोइता गया नियं ठाणं । इयरो वि य पच्चूसे पुच्छिज्जइ नगरलोगेहिं ॥४६॥ 'किंतुज्झएलगस्सवअच्छीओभद्द! अजदीसंति?' । तेण वितेसिंसव्वं कहियं रयणीऍजं वित्तं।४७ । सो वि य तप्पभिईए जाओ सुस्सावगो गुणसमिद्धो । एसो वि य वुत्तंतो पयडोसव्वत्थ संजाओ ॥४८॥ कोऊहलेण यजणाअन्नत्तोइंति पिच्छगा तस्स । कत्थगमिस्सह?' पुट्ठा, वयंतिते एलगच्छउरं ॥४९॥ एसा णामोप्पत्ती वियाहिया एलगच्छणगरस्स । तत्थ य गयग्गपयगो अत्थि नगो जिणघराइन्नो ॥५०॥
[गजाग्रपदपर्वतनामोत्पत्तिकथा] पुव्विं दसन्नकूडो णामं तस्साऽऽसि संपयं एयं । जह संजायं णामं तह भण्णंतं निसामेह ॥५१॥ तत्थाऽऽसि पुरे राया सूरो वीरो पियंवओ सरलो । नीसेसकलाकुसलो सावगधम्मम्मि उज्जुत्तो ॥५२॥ पणमंतभूरिसामंतमउलिमणिमसिणिऊरुपयवीढो । निद्दलियदरियसत्तू णामेण दसण्णभद्दो त्ति ॥५३॥ उवसंतडिंबडमरं सो पालइ कुलकमागयं रज्जं । उव्वहइ य अच्वंतं गव्वं णियरिद्धिवित्थारे ॥५४॥ इत्तो य भरहवासे वराडविसयम्मिधण-जणसमिद्धो । णामेण धण्णपूरयगामो गुणसंजुओ अत्थि।५५। तत्थ यमयहरउत्तो निवसइ एगो समुज्जयसहावो । तब्भज्जा छिछइया डिंडियसइवेण सह वसइ ॥५६ । अह अन्नया य जायं रम्मंणडपेक्खणं तहिंगामे । दिट्ठो य छिछईए कयचलणयपरिहणो णट्टो ॥५७।। तं 'पुरिसं' ति मुणेउं संजाओ तीइ तम्मि अणुराओ। तो भणिओ अणुणट्टो जइ एस मए समं रमइ।५८। एएणं चिय वेसेण देमि दम्मट्ठसयमणूणं तें' । सो वि तयं पडिवज्जिय भणइ 'तुहं पिट्ठओ चेव ॥५९। आगच्छइ एस, परं साहसु अम्हाण अप्पणो गेहं' । सा वि सचिंधं कहिउं गंतुं गेहम्मि रंधेइ ॥६०॥ जोगंइमस्स खीरिं, पत्तोणट्टोवि, चलणसोयम्मि । विहियम्मिय उवविठ्ठो, परिविट्ठातीऍतोखीरी।६१। घयगुलपुण्णं थालं दिन्नं जा नेय भुंजए ताव । संपत्तो सो सइवो, वुत्तो णट्टो तओ तीए ॥६२॥
'एत्थ तिलोयरगम्मी पविससु जा पट्टवेमि एयं' ति ।।
तत्थ पविट्ठो णट्टो, इयरो वि य भणइ 'किमियं?' ति ॥६३॥ साजंपइ भुंजामि' पडिभणियंतेण चिट्ठतावतुमं ।भुंजामिअहं' 'अच्चंतभुक्खियाह' इमाभणइ ॥६४। उवविठ्ठो सो वि बला, जावऽज विणेय भुंजए ताव । संपत्तो से भत्ता, तीऍ तओ जंपिओ सइवो।६५। पविससु इत्थोवरए गंतव्वं णेय दूरभूमीए । जम्हा सप्पो चिट्ठइ परओ अइकसिणतणुधारी ॥६६॥
१. ला० स्सइ ।। २. ला० धीरो ॥ ३. ला० 'बे, दसण्णभद्दो त्ति नामेण ॥ ४. ला० विराडविसयम्मि जण-धणस' ॥ ५. ला० तीऍ तम्मि अहिलासो ॥ ६. ला० मे ॥ ७. सं० वा० सु० खीरं ॥ ८. ला० उ ॥ ९. ला० तिलोवर ॥