________________
सविवरणे मूलशुद्धि प्रकरणे इमं च सोऊण हरिसभरनिब्भरंगेणं जंपियं कुमारेण 'ताय ! जहा तुम्हाणं पीई तहा अम्हे वि काउं इच्छामो ।' राइणा भणियं 'पुत्त ! जुत्तमेयं जं कुलक्कमागया पीई पालिज्जई । भणियं च
उट्ठइ सणियं सणियं वंसे संचरइ गाढमणुलग्गो । थेरो व्व सुयणणेहो न वि थक्कइ बिउणओ होइ ।।१५।। ते धन्ना सप्पुरिसा जाण सिणेहो अभिन्नमुहरागो ।
अणुदियहवड्डमाणो रिणं व पुत्तेसु संकमइ ।।१६।। तओ कुमारेण भणिओ महंतओ ‘जया ताओ विसजेइ तया तुम मम मिलेज्जासु ।' तेण भणिय मेवं'ति । तंओ रायपुरिसदंसिए पासाए समावासिओ । राइणा वि पउणीकयाणि रयण-मुत्ताहलविद्युमाइयाणि पहाणकोसल्लियाणि । तओ अन्नम्मि दिणे वत्था-ऽऽभरणाइएहिं सम्माणेऊण उवायणसमेयनियपहाणपुरिससहायजुत्तो विसज्जिओ समाणो गओ कुमारसमीवं । कहिओ विसज्जणवुत्तंतो । कुमारेण वि अइथूलमुत्ताहल-सुतेयमहारयणाइयाणि अव्वंगाणि समप्पिऊण जंपियं जहा 'मह वयणेण भणिज्जासु अभयकुमारं जहा-तए सह अद्दयकुमारो पीइं काउं इच्छई' त्ति भणेऊण विसज्जिओ । अणवरयसुहपयाणेहि य पत्तो रायगिहं । पडिहारनिवेइओ य पविठ्ठो, पणामपुव्वयं च उवविट्ठो । समप्पियाणि य अद्दयरायपहाणपुरिसेहिं उवायणाणि, अभयस्स वि समप्पियाणि कुमारपेसियाणि अव्वंगाणि । पिच्छिऊण त ताणि 'अहो सुंदराणि' त्ति भणंता परं विम्हयं उवगया सेणियादओ । कहिओ अद्दयकुमारसंदेसगो । जिणवयणकोसल्लयाऽवदायबुद्धिणा य चिंतियमभएण 'नूणं एस को वि ईसिविराहियसामण्णो अणारियदेसे समुप्पन्नो, किंतु पच्चासन्नसिद्धिगामी, तओ मए सह पीइं काउं इच्छइ । न य अभव्व-दूरभव्व-गुरुकम्माणं मए सह मेत्तीमणोरहो वि संभवइ । जओ भणियं
पाएण होइ पीई जीवाणं तुल्लपुण्ण-पावाणं ।
एगसहावत्तणओ तहेव फलहेउओ चेव ।।१७।। ता केणइ उवाएण जिणधम्मे पडिबोहिऊण परमबंधुत्तणं पगासेमि । जओ
भवगिहमज्झम्मि पमायजलणजलियम्मि मोहनिदाए ।
उट्ठवइ जो सुयंतं सो तस्स जणो परमबंधू ।।१८।।
ता कयाइ जिणपडिमादसणेण जाईसरणं उप्पजइ, ता पेसेमि उवायणच्छलेण भगवओ बिंब' ति चिंतिऊण पउणीकया सव्वरयणमई पसंतकंतरूवा भगवओ जुगाइदेवस्स पडिमा, संगोविया य
१. ला० मिलेज्जसु ।। २. ला० कुमरेण ।। ३. सं० वा० सु० णि सव्वंगाणि सम ।। ४. ला० भणिजसु ।। ५. सं० वा० सु० 'सुल्पया' ।। ६. सं० वा० सु० ०ण ताणि ।। ७. सं० वा० सु० ०मी मए ।। ८. सं० वा० स० सर्म(मं) ।। ९. सं० वा. सु० हेउगो ।। १०. ला० जाइस्सरणमुप्प ।।