________________
सविवरणे मूलशुद्धि प्रकरणे
कोसल्लया मो जिणसासणम्मि, पभावणा तित्थनिसेवणा य । भत्ती रित्तं च गुणा पसत्था, सम्मत्तमेए हु विभूसति ।।८।।
‘कोसल्लया’ कुशलता=निपुणत्वम् । [मो इति पादपूरणे । ] 'जिनशासने' अर्हद्दर्शने, या सा प्रथमं सम्यक्त्वभूषणमिति । इयं च कुशलता यथाऽभयकुमारेणाऽऽर्द्रककुमारप्रतिबोधनं प्रतिकृ विधेया, सम्यक्त्वभूषणाय च भवति । कथानकं च सूत्रानुपात्तमपि मुग्धजनोपकारार्थं कथ्यते— ( १. आर्द्रककुमारकथानकम् )
अत्थि इह जंबुदीवे भारहखेत्तस्स मज्झखंडम्मि | अच्छेरयसयकलिओ पमुइयजणसंकुलो रम्मी । । १ । । दुद्धरधम्मधुरंधरजिण-गणहरचरणफरिसणपवित्तो । धणियं धण-धन्नसमिद्धिबंधुरो जणवओ मगहा । २ नगरगुणाण निवा विंउलाविलयाया तिलयसंकासं । दससु दिसासु पगासं नगरं तत्थत्थि रायगिहं ॥३॥ जं च नंदणवणं व महासालालंकियं, विजयदारं व, फैलिहाणुगयं, मेरुसरीरं व कल्लाणट्ठाणं, केलाससिहरं व ईसरनिवासं, सुरालयभूयलं व देवकुलालंकियं, गंगणं च चित्तोवसोहियं, महाकुलं व बहुसयणसमणियं । किं बहुणा ?
वररायमग्ग-चच्चर-संघाडय-तिय- चउक्कसुविभत्तं ।
हट्ट-पवा-सह-उववण-सर-वावी - कूंवरमणिज्जं ।।४।।
तं अमराउरिसरिसं वरनगरं दरियरायकरिसीहो । उवसंतडिंबडमरं परिवालइ सेणिओ राया ||५||
जो य महाविदेहं व वरविजयकलिओ, माणसं व सया रायहंससेविओ, विण्डु व्व सुदरिसणधरो, उदयमित्तो व्व अणुरत्तमंडलो, पयावइ व्व कमलालओ, चंदो व्व सयललोगलोयणाणंदणो त्ति ।
तस्स दुवे भज्जाओ पियंवयाओ सुरूवकलियाओ । विण्णाण - विणय - सम्मत्त सत्त चारित्तजुत्ताओ।६। सोहग्गगव्विरीओ पंचाणुव्वय - गुणव्वयधरीओ । णामेण सुणंदा - चेल्लणाओ रायस्स इट्ठाओ |७|
तत्थ सुनंदा नियबुद्धिमाहप्पपरितुलियबहस्सई पंचसयमंतिप्पहाणो सयलमहारज्जभरोव्वहणधवलो अभयकुमारो णाम उत्तो । ताणं च पंचप्पयारमणिंदियविसयसुहमणुहवंताणं धम्मत्थोवज्जणं कुणंताणं सिरिसमणसंघपूयापरायणाणं सिरिवीरजिणमाराहयंताणं वच्चए कालो ।
इओ य जलहिमज्झट्ठिओ अत्थि अद्दयदेसो नाम देसो । तत्थ अद्दयउरं नाम महानगरं । तहिं
१. ला० विना जिणसासणे ।। २. ला० सं० धरणीविलयाए तिल ॥ ३. सं० वा० सु० पलिहा० ।। ४. ला० भूतलं ।। ५. ला० गयणं ।। ६. ला० °सिंघाड' ।। ७. ला० 'कू' ।। ८. ला० पुत्तो ।। ९. ला० पराणं ।। १०. ला० अद्दयपुरं ||