________________
ग्रामचिन्तकोदाहरणम्
संसाराम्बुनिधौ सकर्णहृदयं सम्यक्त्वरत्नोत्तमं, सम्प्राप्यापि । महाफलोदयगुणं कः स्यात् प्रमादी पुमान् ? ॥ ८ ॥
२४९
तओ 'जहा भयवंतो समाईसंति तहा करिस्सामि त्ति [ ? भणिउं] मग्गे समोयारिऊण गुरुणो पडिनियंत्तो गामचिंतगो । काऊण य तं त ( तं) रायकज्जं गओ नियगेहं । तत्थ वि जिणवंदणऽच्चणपरायणस्स सुसाहुबहु माणनिरयस्स जिणपण्णत्तसिद्धं तपडित्ती कुणं तस्स पंचनमोक्कारसलिलप्पवाहपक्खालियबहलकम्ममलपेटलस्स अविरयसम्मद्दिट्ठिस्स चेव समागओ अहाऽऽउयकालो । समाहिणी य चइऊण सरीरपंजरं समुप्पण्णो सोहम्मकप्पे पलिओवमाऊ महिडिओ यसो त ।
तत्तो ठिईखएणं चइउं एत्थेव भरहवासम्मि । नयरीइ विणीयाए सिरिपढमजिणिंदतणयस्स ।।९।। भरहाहिवस्स पुत्तो भरहनरिंदस्स सो समुप्पण्णो । मिरिई नाम पसिद्धो पढमोसरणम्मि जयपहुणो | १० | सिरिउसभसामितित्थंकरस्स वयणामयं सुणेऊण । संवेगभावियमणो जाओ समणो समिपावो ।। ११ । अह अण्णा कयाई संपत्ते गिम्हकालसमयम्मि । सेय- मलाऽऽविलगत्तो उव्विग्गो चिंतए एवं ।। १२ ।। ‘मेरुगिरिसरिसभारं सामण्णमिणं जिणेसरुद्दिद्वं । उत्तमसत्ताइण्णं न समत्थो हं समभिवोढुं ।। १३ ।। तायस्स य लज्जाए वयभट्ठो कह गिहम्मि वच्चामि ? । कह तरियव्वो य इमो वग्घमहादुत्तडीनाओ ?' । १४। इय चिंतंतस्स तओ झड त्ति नियगा मई समुप्पणा । जह पारीवज्जमहं एवंविहयं पवज्जामि' ।। १५ ।। जओ भणियमागमे
११
समणा तिदंडविरया भयवंतो निहुयसंकुचियगत्ता । अंजिइंदियदंडस्स उ होउ तिदंडं ममं चिंधं । । ३०१ ।। लोइंदियमुंडा संजया उ, अहयं खुरेण ससिहाओ । थूलगपाणवहाओ वेरमणं मे सया होउ । । ३०२ । । निक्किचणा य समणा अकिंचणा, मज्झ किंचणं होउ । सीलसुगंधा समणा, अहयं सीलेण दुग्गंधो । । ३०३ ।। aarयमोहा समणा, मोहच्छन्नस्स छत्तयं होउ ।
अणुवाणाय समणा, मज्झं च उवाहणा होंतु ।। ३०४ । ।
१. सं० वा० सु० °णं किं स्यात् ॥ २. सं० वा० सु० 'इसति ॥ ३. मुपा० य राय ॥ ४. मुपा० 'वत्ति (त्तिं)
कु ॥ ५. मुपा० 'पडल' ॥ ६. मुपा० 'णा चइऊण देहपंजरं ॥ ७. मुपा० 'हम्मे क' ॥ ८. मुपा० ला० ठिइक्खएणं ॥ ९. ला० रीय वि ॥ १०. सं० वा० सु० मिरई ॥ ११. ला० °गिरिसमभारं ॥ १२. सं० वा० सु० अजियंदिय ॥