________________
२२४
सविवरण मूलशुद्धि प्रकरण चतुर्थ स्थानके भत्ते पाणे वत्थे सयणा-ऽऽसण-वसहि-ओसहाईसुं । जं साहु-साहुणीणं न वि दिज्जइ तं पि उवलसमं ।।४३॥ भोयण-तंबोला-ऽऽसण-वत्थाइसु जं न कहवि उवगरइ । साहम्मियाण पिय! तं पि मुणसु लिठ्ठवमं रित्थं॥४४॥ जं न नियअंगभोगे, न य मित्ताणं, न दीण-विहलाणं ।
उवओगं जाइ धणं तं पि हु धूलीसमं नाह ! ॥४५॥ ता किमेइणा मुच्छापरिगहमेत्तेण ?' । तेण भणियं ‘एवं ठिए को उवाओ ?' । तीए भणियं ‘परिणेहि सेट्टिधूयं कमलसिरिं, जेण सव्वा संभावणा भवई' । तेणुल्लवियं 'अलं मम तुमं मोत्तूण अण्णाएं' । तीए जंपियं 'नाह ! गुण-दोसवियारणाए जं बहुगुणं तं कायव्वमेव' । तेण भणियं ‘जइ एवं ते निबंधो ता केणुवाएण सा पावियव्वा ?'। तीए भणियं “परिचिया चेव सा ते, ता उवयरेहि फलाइणा, अहं पुण विभूसाए उवयरिस्सामि, यत उक्तम्
अन्न-पानहरेदालां यौवनस्थां विभूषया ।
पण्यस्त्रीमुपचारेण, वृद्धां कर्कशसेवया ।।३०० ।। सा य किंपि बाला किंपि जोव्वणत्था, अओ एवं चेव वसवत्तिणी भविस्सई" । तओ 'सोहणं भणसित्ति पडिवज्जिऊण देइ पइदिणं तीए फलाइयं । एवं च अणुलग्गा सा देवधरस्स जाइ तेण सह तग्गिहे । मंडेइ पइदिणं तं रायसिरी । गिहं गया य पुच्छिया जणणीए को तुह फलाइयं देइ ?, को य मंडेइ ?' । तीए भणियं 'देइ फलाइयं देवधरो, मंडेइ पुण बाइया' । 'को देवधरो ? का बाइया ?' पुणो पुट्ठा जणणीए । तीए भणियं देवधरो जो पइदिणं अम्हं गे[ग्रन्थाग्रम् ५०००]हे समागच्छइ, बाइया पुण तस्स चेव भारिया'।
अण्णया देवधरेण सह समागच्छंतं धूयं पेच्छिऊण हसिया जणणीए ‘वच्छे ! अइसुलग्गा दीससि, किमेइणा चेव अप्पाणं परिणाविस्ससि ?' । कमलसिरीए लवियं को इत्थ संदेहो, जइ मं अण्णस्स दाहिह तो हं निच्छएण अप्पाणं वावाइस्सामि' । जणणीए जंपियं 'मुद्धे ! तस्सऽण्णा भारिया चिट्ठई' । कमलसिरीए भणियं ‘सा मम भगिणी, अलं तब्विउत्ताए मम अण्णेण सधणेणावि वरेण' । तओ अइगरुयाणुरायपरवसं नाऊण साहियं जहट्ठियं चेव संपयाए सेट्ठिणो । तेण भणियं 'पिए ! जइ वच्छाए निब्बंधो ता होउ एवं चेव, जओ रूवाइगुणपगरिसो चेव देवधरो, दारिदउच्छायणे पुण अहं चेव भलिस्सामि, परं अणुणएमि से भजं'। संपयाए वि तह'त्ति पडिवण्णं। तओ आइट्ठो
१. ला० ययम !, मुण तं पि सिलोवमं रित्थं ॥ २. ला० मंडइ॥ ३. ला. “या पुः ॥ ४. ला० ए भणियं ॥ ५. ला० °ण सोहणे ॥