________________
देवधरकथानकम्
२२३
सयासाओ भंडमुल्लं करेहि किंचि पत्त - सागाइयं वाणिज्जं । तेण वि तहेव कयं । उप्पायए • भोयणवयाइयं जाव पच्चासण्णीभूओ पाउसो ।
तओ भणिया तेण भारिया जहा 'आहि कुओ वि इट्टखंडाणि जेण तुण्णेमि एयं अईवदुब्बलं वरंडयं ति, मा वरिसायाले सुत्ताणं चेव उवरिं पडिस्सई' । ती वि तव कयं । तस्स य तं तुण्णेमाणस्स दुब्बलियामवणितस्स निग्गयाणि पंच सयाणि दम्माण । तओ तीए अदंसिऊण चेव कयाणि ओवट्टीए । कयकज्जेण य गंतूण हट्टे सयमेगं वैचिऊण कयं तीए किंचि वत्थाभरणं । ती भणियं ‘पिययम ! कुओ तए एयं कयं ?' । तेण भणियं 'साहुसयासाओ दम्मसयमेगं मग्गिऊण एयं क' । तीए भणियं 'जइ एवं ता अलमेइणा' । तेण भणियं ' मा बीहेहि महाधर्णेविसिट्ठो परमवच्छलो य मम साहू, न किंचि एत्तिएण तस्स गण्णं' । तओ परिहियं तीए । सो वि ववहरंतो थोवदिवसेहिं चेव जाओ दम्मसहस्ससामी ।
I
अण्णदियहम्मि भणिओ सो तीए जहा 'न वट्टए सावयाणं वैरिसायाले मट्टियं खणिउं, ता आणेहि किंपि खणित्तयं जेण संगहेमि मट्टियं । तओ तेणाऽऽणीया सिट्ठिगेहाओ कुँसिया । तीए लवियं 'नाऽहमेईए खणिउं सक्केमि' । तेण भणियं 'पविरलमाणुसाए वियालवेलाए अहमेव खणिस्सामि, तुमं पुण पिडयं कोत्थलयं च गिण्हिज्जसु, जेण कोत्थलयं भरित्ता अहमवि समागच्छामि अण्णहा लज्जिज्जइ मट्टियमाणंतेहिं' । तओ तीए तहेव कयं । तेण वि कुंसियाए आहणिऊण जाव पाडिया भिउडी तत्थ पयडीहूयं दसलक्खदीणारमुल्लं रयणाइपूरियं महानिहाणं । तेण भणियं 'पिए ! झत्ति ओसरामो इओ ठाणाओ' । 'किं कारणं ?' ति तीए पुच्छिएण जंपियं तेण 'पिए ! पिच्छ एस अम्हाण कालो पयडीहूओ’ । तीए जंपियं ‘न एस कालो किंतु तुज्झचिंतपुण्णाणुभावेणाऽऽणीया एसा महालच्छी' । तेण वियं 'अत्थि एवं जइ कहवि राओ वियाणइ तो महंतो अणत्थो' । तओ 'ममाऽऽसंकं करेइ' त्ति चिंतिऊर्णं जंपियं रायसिरीए 'ण मम सयासाओ पयडीहोइ एसत्थो, ता गिण्हाहि निव्विसंको नियभागधेयोवणीयमेयं जा न को वि पेच्छइ' । तओ तेण कुँसियाए विहाडिऊण मुद्दाओ पक्खित्तं कोत्थेले रयणाइयं, भायणं पि पिडयमज्झं काऊण दिण्णा उवरि मट्टिया । समागयाइं नियगेहे । निय (ह)णियं गिहेगदेसे । अण्णया मंतियं तीए सह भत्तुणा जहा 'पाहाणभूयमिणं दविणं, जओ—
जिणपडिमासुं तम्मंदिरेसु तप्पूय - ण्हवण-जत्तासु ।
जं न वि लग्गइ पिययम ! पाहाणसमं तयं दविणं ॥४२॥
१. ला० °यं भिंत्तिं मा ॥ २. ला० वेच्चिउण ॥। ३. ला० एवं क ॥ ४. ला० णवइविसि ||
५. सं० वा० सु० वरिसयाले ॥ ६. ला० विना कसिया || तीए भणियं - नाह ! एह (इ) एखणिउं ण सक्केमि ॥ ७. ला० °यं 'विर ८. ला० विना कसिया ॥ ९. ला० लपियं ॥। १०. ला० ण भणियं ॥ ११. ला० विना कसिया ।। १२. ला० स्थलए रय° ॥