________________
देवधरकथानकम्
२१९
एत्थं तरम्मि भोयणसमयदेववं दणत्थमब्भं तरं पविसिउकामेण दिट्ठो सेट्ठिणा । तओ भणियाऽणेण नियभारियां संपया जहा ' परिवेसेहि देवधरस्स' । तीए भणियं 'परिविट्टं मए एयस्स अमुगं अगं च पहाणभोयणं, परं एएण सव्वं साहूण दिण्णं' । सेट्ठिणा भणियं 'धण्णो खु एसो जेणेवं कयं, ता पुणो वि परिवेसेहि' । तीए भणियं ' नाऽहमेवंविहं वियाणामि' । सेट्ठिणा भणियं 'मा अणुमोयणाठाणे वि खेयं करेहि, जओ अणुमोयणाए वि तुल्लं चेव फलं हवइ, भणियं च
अप्पहियमायरंतो, अणुमोयंतो वि सोग्गइं लहइ । रहकारदाणअणुमोयगो मिगो जह य बलदेवो ॥१४॥ ता भुंजावेहि मणुणेणं' । ति भणिऊण पविट्ठो देववंदणत्थमब्भंतरे । संपयाए वि वक्खित्तत्तणओ जाव न परिवेसियं ताव इयरो वि अभिमाणगओ चिंतिउमारद्धो, अवि य
“कट्ठमहो ! दालिद्दं गिरिवरगरुया वि सुपुरिसा जेणं ।
तिण- तूलसयासाओं वि जायंति जयम्मि लहुययरा ॥१५॥
किं ताण जीविणं नराण दोगच्चातावतवियाणं । इयरजणजणियपरिभवअवमाणक्खाणि भूयाणं ? | १६ | अत्थो च्चिय पुरिसत्थो एक्को भुवणम्मि लहेइ परभावं । बहुदोसजुया वि नरा गोरव्वा जेण जायंति । १७। धण्णा गल पायं दाउ अवमाणणाण सव्वाणं । तेलोयवंदणिज्जा जाया समणा समियपावा ।। १८ ।। अयं तु पुण अहणो जो नवि सक्केमि गिहिउं दिक्खं । अवमाणगरुयदुक्खाइँ तेण निच्वंपि विसहेमि" ॥१९॥
एवं च चिंतंतस्स निग्गओ सेट्ठी । दिट्ठो य तयवत्थो चेव । तओ भणिओ सेट्ठिणा 'उट्ठेहि वच्छ ! मए समं भुंजसु' । तओ उडिओ देवधरो, भुत्तो य पहाणाहारेहिं सह सेट्ठिणा । तओ इहलोए चेव महरिसिदाणप्पहावोवज्जियमहारज्जाइलाभस्स वि जिण - साहु - साहुणीवंदण-पज्जुवासणापरस्स जम्मंतर—निकाइयाऽसुह-कम्मफलमणुहवंतस्स वच्चए कालो ।
इओ य तम्मि चेव नयरे अत्थि रयणसारो नाम सेट्ठी । महलच्छी तस्स भारिया । ताणं च विसयसुहमणुहवंताणं समाहूओ महलच्छीए गब्भो । जाव जाओ छम्मासिओ ताव पंचत्तीहूओ सेट्ठी । महलच्छी वि पसूया निययसमए विणिज्जियामरसुंदरीरूवं सयललक्खणसंपुण्णं दारयं । ‘अपुत्तलच्छि’त्ति दारियानिव्वाहमित्तं किंचि दाऊण गहिओ सव्वो वि घरसारो राइणा । उचियसम कयं कुमारियाए नामं रायसिरि ति । पवनुमाणी य बालिया चेव रायमुक्कदव्वपयाण वि कलाओ जणणीए ।
इत्थंतरर्म्मि पइमरण-दव्वविणासाइमहादुक्खसंतत्ता खिज्जिऊण कालगया महालच्छ ।
१. ला० °या जहा ॥ २. सं० वा० सु 'हुउ परभायं ॥ ३. ला० महालं ॥ ४. सं० वा० सु० नियस ॥ ५. ला० °ए य क ॥। ६. ला० म्मि य पइ ॥