________________
देवधरकथानकम्
महापडिवत्तीए भणिओ जहा देहि अम्हाणं नियभगिणिं । तेण वि 'नूणमेसो चेव सो राया भविस्स ' त्ति, कज्जपरमत्थमवगच्छिऊण दिण्णा, परिणीया य । सो वि ठविओ महंतगो । तओ राया पइदिणं मग्गावेइ तीए मुहाओ आभरण - वत्थाइयं जाव समागरिसियं सव्वं दव्वं । पुच्छिणा 'केत्तियमज्ज वि अत्थि एयस्स दव्वं ?' । तीए भणियं 'देव एत्तियं चेव' । तओ अगाहिं विडंबनाहिं विडंबिऊण णिग्गहिओ । “ एवं साहुणा वि जाव गुणलाभो ताव देहो पालेयव्वो । तयभावे निग्गहेयवो संलेहणा-ऽणसणाईहिं ।" एयं पसंगओ भणियं ।
मूलदेवो वि उदारं रेज्जसिरिमणुहवेऊणाऽऽउपज्जंते परिवालिय गिहिधम्मं समाहीए मओ देवलोगं गओ ति ।
२१७
एवमैहिकदानफलगतं गतं मूलदेर्वकथानकम्। २४.
आदिशब्दाद् देवधर-देवदिन्ना - ऽभिनवश्रेष्ठिप्रभृतयो ज्ञातव्याः । तत्र देवधरकथानकमिदम्[२५. देवधरकथानकम् ]
अत्थि इहेव जंबुद्दीवे दीवे भारहे वासे कलिंगाजणवए रम्मत्तणाइगुणगणोहामियतिसर्पुरिसोहासमुदयं कंचणपुरं नाम नगरं । तत्थय गरुयपरक्कमक्कं तदरियारिमंडलो संदाणुरत्तभूमिमंडलो रुवाइगुणगणोहामियाऽऽखंडलो भामंडलो णाम राया । तस्स य नियछाय व्व सावत्तिणी कित्तिमई नाम देवी ।
इओ य तम्मि चेव नगरे सयलमहायणप्पहाणो सुंदराहिहाणो सेट्ठी । सुंदरी से भारिया । ती य जायाणि अवच्चाणि विणिघायमावज्जंति । अणेगोवायपराए वि न एगं पि जीवइ । तओ कयाइ महामाणसियदुक्खक्कंताएं चिंतियं, अवि य
'धौ धी ! मम जम्मेणं निष्फलपर्सवेण दुक्खपउरेणं । जेणेगं पि अवच्चं नो जीवइ मँह अपुण्णाए ॥१॥ हरियाई कस्स रयणाइँ अण्णजम्मम्मि । जेण ममाऽवच्चाइं निमित्तविरहेण वि मरंति ॥ २ ॥ अइहरिसनिब्भरेहिं जाइँ अकज्जाइँ कहव कीरंति । ताणेरिसो विवागो दुव्विसहो ज्झत्ति उवणमइ ||३|
एवं चिंताउराए समागया देसियालियागयसूरपालरायउत्तभज्जा पियमई नाम तीए पियसही। जंपियं च तीए ‘हला ! किमुव्विग्गा विय लक्खीयसि ?' । सुंदरीए भणियं -.
१. ला० नूणं एस-चेव ॥ २. ला० सव्वं पिद ॥ ३. ला० 'यऽज वि ॥ ४. सं० वा० सु० व्वो । एयं ॥ ५. ला० रज्जसिरिं अणुभुंजिऊण आऊ ॥ ६. सं० वा० सु० 'वआ (स्या) ख्यानकम् ॥ ७. सं० वा० सु० 'नकम्-अत्थि ॥ ८. ला० 'पुरसो ॥ ९. ला० 'त्थ गुरु ॥ १०. ला० सयाणुरतभूमंड ॥ ११. सं० वा०सु० 'ए य चिं । १२. ला० चिद्धि । मजम्मेणं ॥ १३. ला० सरेण ॥। १४. ला० मम अ° ॥ १५. ला० एवं च चिं ॥