SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ २१६ सविवरण मूलशुद्धि प्रकरण चतुर्थ स्थानके चिंतियं राइणा, अवि य'जइ एवमणाहं पिव चोरेहिँ मुसिज्जए ममावि पुरं । तो पुरिसयार-पंडिच्चबुद्धिमाईहिँ मज्झ अलं॥२१॥ अहयं चियसव्वेसु विअत्थेसुइमेसुकोविओधणियं । तामहपुरिमोसयतक्कराण नणुधिट्ठिमागरुई' ॥२२॥ इय चिंतिऊण राया नीलपडं पाउणित्तु रयणीए । तक्करगवेसणत्थं विणिग्गओ निययगेहाओ ॥२३॥ हिंडित्तु पुरवरीए सव्वेसु वि संकणिज्जठाणेसु । अइउव्वाओ सुत्तो सुण्णे एगत्थ देवउले ॥२४॥ ___ एत्थंतरम्मि समागओ मंडियाहिहाणो महातक्करो । उट्ठविओ एसो पाएण 'अरे ! को तुम इत्थ पसुत्तो ?' । मूलदेवेण भणियं 'कप्पडिओ' । इयरेण भणियं 'जइ एवं ता एहि मणुस्सं करेमि' । तेण भणियं 'महापसाओ । तओ गया दो वि एगत्थ ईसरगेहे । खणिऊण खत्तं नीणियं मंडिएण पभूयं सारदविणं आरोवियं मूलदेवस्स उत्तमंगे । कओ मग्गओ । सयं च गहियकरालकरवालो पयट्ठो पिठ्ठओ। गया जिण्णोज्जाणं । विहाडेऊण भूमिघरदुवारं पविट्ठा अभंतरे । तत्थ य तस्स भगिणी कुमारिगा रूववई जोव्वणत्था चिट्ठइ । सा तेण भणिया जहा ‘इमस्स पाहुणयस्स चरणे पक्खालेसु' । सा वि कूवतडट्ठियवरासणे निवेसिऊण मूलदेवं चरणे धोविउमाढत्ता । तओ अच्वंतसुकुमालं चरणफासं संवेइऊण 'अहो ! पुरिसरयणं किंपि एयंति चिंतिऊण णिरूविओ सव्वंगेसु । तओ संजायदढाणुरागाए य सण्णिऊण भणिओ सणिय सणियं जहा 'जे अण्णे पुरिसा समागच्छंताते हं इमम्मि तुह पिट्ठिट्ठियकूवए पायधोयणच्छलेण पक्खिवंती, तुमं पुण णं खिवामि, ता ममोवरोहेण सिग्घमवक्कमाहि, अण्णहा दोण्हं पि न सोहणं भवेस्सई' । तओ कजगइमवगच्छिऊण दुयं निग्गओ राया । इयरीए वि नियक्खूणभएण अक्कंदियं जहा 'एस सो पुरिसो निग्गओ निग्गओ'त्ति । तओ अद्धसंगोवि यदव्वं मोत्तूण गहियकंककरवालो धाविओ पिट्ठओ मंडिओ । पच्चासणीहूयं णाऊण नगरचच्चरुद्धट्ठियपहाणखंभमंतरिऊण नट्ठो राया । इयरो वि कोवंतरियलोयणो ‘एस सो पुरिसो'त्ति कंकासिणा दुहा काऊण पहाणखंभं गओ सट्टाणं । राया वि लद्धो चोरो' त्ति निव्वुयहियओ गओ नियगेहं। पहाए य रायवाडियाछलेणं तन्निरूवणत्थं निग्गओ, जाव बहुपट्टयावेढियजंघो गहियथिरथोरलट्ठी सणियं सणियं संचरंतो अद्धोग्घाडवयणो दिट्ठो दोसियहट्टे तुण्णायकम्मं करेमाणो। 'रयणीए दीवएण वयणं दिलु'ति काऊण पच्चभिण्णाओ । गिहागएण य 'हक्कारेहि अमुगं तुण्णायं' ति पेसिओ आरक्खगो! । तेण वि जाव सद्दिओ तओ 'किमज्ज रायउले आहवणं ?, नूणं सो पुरिसो न वावाइओ भवेस्सई' त्ति साभिसंको गओ रायसमीवं । दवावियं राइणा महारिहमासणं, सम्माणेऊण १. ला० ओ य ए॥ २. ला० उत्तिमं ॥ ३. ला० यकरवालो ॥ ४. ला० यट्टो पि ॥ ५. ला० चलणे सोविउ ॥ ६. ला० यं जहा ॥ ७. ला० ते इहं इ॥ ८. ला० 'यसोयण ॥ ९. ला० ण पक्खिवा ॥ १०. सं० वा० सु० 'क्कमहि ॥ ११. ला० 'वियं द॥ १२. ला० °ण्णीभूयं च णा || १३. ला० लट्ठी य सणियं संच॥ १४. ला० तुणारं ति ॥ १५. ला० 'रक्खिओ । तेण ॥ १६. ला० यउलं । समीवं द ॥ १७. ला० महरि ॥
SR No.022286
Book TitleMulshuddhi Prakaranam Part 01
Original Sutra AuthorN/A
AuthorDharmdhurandharsuri, Amrutlal Bhojak
PublisherShrutnidhi
Publication Year2002
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy