SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ मूलदेवकथानकम् २१५ I मोत्तिय - पवालगोइमहग्घं भंडं । च दट्ठूण रुट्ठणै रण्णा णियपुरिसाण दिण्णो आएसो 'अरे ! बंधह पच्चक्खचोरं इमं' ति । वयणाणंतरमेव बद्धो तेहिं थरथरंतहियओ । दाऊण य रक्खवाले जाणेहिं गओ सभवणं राया । सो वि आरक्खगेहिं आणीओ रायसमीवं । गाढबद्धं च दट्ठूण भणियं राइणा 'अरे ! छोडेह लहुं' ति । छोडिओ य । तओ पुच्छिओ राइणा 'सत्थवाहपुत्त ! पच्चभिजणासि ममं ?' । तेण भणियं ‘देव ! सयलपुहईविक्खायजसे महाणरिदे को ण याणइ ?' । राइणा भणियं 'अलं उवयारवयणेहिं, फुडं साहसु जैइ जाणर्सिं, । तेण भणिय 'देव ! जइ एवं, तो ण याणामि सम्मं' । तओ राइणा वार्हराविया देवदत्ता । आगया वरच्छर व्व सव्वंगभूसणधरा । ओलक्खिया अयण । लज्जिओ मणम्मि बाढं । भणियं च तीए “भो ! एसें सो मूलदेवो जो तुमे भुणिओ म ‘ममावि कयाइ विहिनिओगेण वसणं पत्तस्स एवं चेव करेज्जसु', ता एस सो अवसरी, मुक्को य तुममज्ज सरीरसंसयमावण्णो वि पणय - दीणजणवच्छलेणऽज्जउत्तेणे' । इमं च सोऊण विलक्खमाणसो ‘महापसाओं' त्ति भणिय पडिओ राइणो देवदत्ताए य चरणेसु, भणियं च ' कयं मए जं तया सयलजणणिव्वुतिकरस्स णीसेसकलासोहियस्स देवस्स णिम्मलसहावस्स पुण्णिमाचंदस्सेव राहुणा कयत्थणं तं खमउ मह देवो, तुम्ह कयत्थणामरिसेण महाराओ वि न देइ उज्जेणीए पवेसं' । मूलदेवेण भणियं 'खमियं चेव मए जस्स तुह देवीए कओ पसाओ, तहा उवयारी चेव तुममम्हाणं, जओ न जीवियदाणाओ अण्णं दाणमत्थि' । तओ पुणो वि निवडिओ दोह वि चरणे । परमाण I ण्हाविओ जेमाविओ देवदत्ताए । पहिराविओ महग्घवत्थाई राइणा । पेसिओ उज्जेणिं, मूलदेवराइणो अब्भत्थणाए य खमियं जियसत्तुराणा । ति । निग्घिणसम्मो वि रज्जे निविट्ठ मूलदेवं सोऊण आगओ बेण्णायडं । दिट्ठो राया, तओ'लोकयात्रा भयं लज्जा, दाक्षिण्यं त्यागशीलता । पञ्च यत्र न विद्यन्ते न कुर्यात् तेन सङ्गतिम् ।। २९९ ।। इति चिंतिऊण दिण्णो अदिट्ठेसेवाएसो चेव गामो । 'महापसाओ' त्ति भणिऊण गओ सो गा अण्णया नगरं पइदियहं तक्करेहिं मुसिज्जइ, न य औरक्खगा चोरपयं पि लहिउं पारंति । तओ १. ला० °त्तियाइं पवा ॥ २. सं० वा० सु० 'गाई महग्घभंडं ॥ ३. ला० ण निय° ॥ ४. ला० सो रे ! बं° ॥ ५. ता० ले जणेहिं ॥ ६. ला० वि आणिओ आरक्खगेणं राय ॥ ७ ला 'ओ । तओ ॥ ८. ला जाणसि । ९. सं० वा० सु० जओ जा ॥ १०. ला० °सि अयलेण भणि ॥ ११. सं० वा० सु० °यं 'जइ ॥ १२. ला० 'हरिया ॥ १३. ला० °या य अय° ॥ १४. सं० वा० सु० °स मूल ॥ १५. ला० °रो, पमुक्तो ॥ १६ ला० °ण । तं च ।। १७. ला० चलणे ॥ १८. ला० 'व्वुइक' ॥ १९. ला० परिघविओ य म ॥ २०. ला० 'ओ य उ । २१. ला० °ता । यत्रैतानि न विद्यन्ते ॥ २२. सं० वा० सु० 'सेवो एसो ॥ २३. ला० या य न° ॥ २४. आरक्खिया चो ॥
SR No.022286
Book TitleMulshuddhi Prakaranam Part 01
Original Sutra AuthorN/A
AuthorDharmdhurandharsuri, Amrutlal Bhojak
PublisherShrutnidhi
Publication Year2002
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy