________________
२१२
सविवरण मूलशुद्धि प्रकरण चतुर्थ स्थानके दिण्णाइं तेण पुप्फ-फलाइं । ताई घेत्तूण सुइभूओ गओ सुमिणसत्थपाढयस्स गेहं । कओ तस्स पणामो । पुच्छिया खेमा-ऽऽरोणवत्ता । तेण वि संभासिओ सबहुमाणं, पुच्छिओ पओयणं । तेण जोडेऊण करसंपुडं कहिओ सुमिणयवइयरो । उवज्झाएण वि सहरिसेण भणियं 'कहेस्सामि सुहे मुहुत्ते सुमिणयफलं, अज ताव अतिही होसु अम्हाणं' । पडिवण्णं च मूलदेवेण । तओ ण्हायजिमियावसाणे भणिओ उवज्झाएण 'पुत्त ! पत्तवरा मे ऐसा धूया, ता परिणेसु एयं ममोवरोहेण' । मूलदेवेण भणियं 'ताय ! कहमनार्यकुल-सीलं जामाउयं करेसि ?'। उवज्झाएण भणियं पुत्त ! आयारेण चेव जाणेज्जइ अकहियं पि कुलं । उक्तं च
आचारः कुलमाख्याति, देशमाख्याति भाषितम् ।
सम्भ्रमः स्नेहमाख्याति, वपुराख्याति भोजनम् ।।२९५।। तहा
को कुवलयाण गंधं करेइ ?, महुरत्तणं च उच्छृणं ? ।
वरहत्थीण य लीलं ?, विणयं च कुलप्पसूयाणं ? ।।२९६ ।। अहवा
जइ होति गुणा ता किं कुलेण ?, गुणिणो कुलेण न हु कजं ।
कुलमकलंकं गुणवजियाण गरुयं चिय कलंकं' ।।२९७।। एवमाइभणिईए पडिवजाविऊण परिणाविओ । कहियं सुमिणयफलं 'सत्तदिणब्भंतरे राया होहिसि । तं च सोऊण जाओ पहठ्ठमणो । अच्छइ य तत्थ सुहेण ।।
पंचमे य दिवसे गओ नगरबाहिं । सुत्तो य चंपगतरुच्छायाए । इओ य तम्मि चेव दिवसे अपुत्तो राया कालगओ अहिवासियाणि आस-हत्थि-छत्त-चामर-भिंगारलक्खणाणि पंच दिव्वाणि । आहिंडियाणी नयरीमज्झे, न य कोइ दिट्ठो रजारिहो । तओ णिग्गयाणि बाहिं परिभमंताणि समागताणि तमुद्देसं । तओ दद्दूण मूलदेवं हिंसियं तुरंगेण, गुलगुलियं गईदेण, अहिसित्तो भिंगारेण, विजिओ चामरेहिं, ठियमुवरि उदंडपुंडरीयं । तओ कओ लोएहिं जयजयारवो, पणच्चियं पायमूलेहिं, पयट्टो अविहवविलयाण मंगलसद्दो, पवज्जियाइं नंदितूराई, आरोविओ जयकुंजरेण णियखंधे । पवेसिओ महाविभूईए । अहिसित्तो मंति-सामंतेहिं । भणियं च गयेणंगणगयाए देवयाए 'भो भो !
१. ला० एसा कण्णया ता परिणेस ममोवरोहेण एयं । म॥२. सं० वा० स० 'यसीलं ॥ ३ ला० व नजइ अ॥ ४. ला० लं, यत उक्तम् आ || ५. ला० जल्पितम् ॥ ६. ला० °व णयरे अपु । ७. ला० 'रिज्ममं ॥ ८. ला० तुरंगमेण, गुलुगु ॥ ९. सं० वा० सु० गयंदे ॥ १०. सं० वा० सु० एहिं जया ॥ ११. सं० वा० सु० जइकुं ॥ १२. ला० गयणयलगया ॥