SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ २११ मूलदेवकथानकम् दसण णाणविसुद्धं पंचमहव्वयसमण्णियं धीरं । खंती-मद्दव-अजवजुत्तं मुत्तिप्पहाणं च ।।१७।। सज्झाय-ज्झाण-तवोवहाणनिरयं विसुद्धलेसागं । पंचसमियं तिगुत्तं अकिंचणं चत्तगिहसंगं ।।१८।। एरिसपत्तसुखेते विसुद्धसद्धाजलेण संसित्तं । निहियं तु दव्वसस्सं इह-परलोगे अणंतफलं ।।१९।। ता इत्थ कालोचिया देमि एयस्स एए चेव कुम्मासा, जओ अदायगो एस गामो, एसो य महप्पा कइवयघरेसु दरिसावं दाऊण पडिणियत्तइ, अहं उण दोण्णि तिण्णि वारं हिंडामि ता पुणो वि लभेस्सामि, आसण्णो य अवरो बीओ गामो ता पयच्छामि सव्वे इमि'त्ति । पणमिऊण पणामिया भगवओ कुम्मासा । साहुणा वि तस्स परिणामपगरिसं णाऊण दव्वाइसुद्धिं च वियाणिऊण 'धम्मसील ! थोवे देजह' त्ति भणिऊण धरियं पत्तगं । तेण वि पवड्डमाणपरिणामाइसएण सव्वे वि दाऊण पढियं _ 'धण्णाणं खु नराणं कुम्मासा हुंति साहुपारणए' . एत्थंतरम्मि गयणंगणगयाए महरिसिभत्ताए मूलदेवभत्तिरंजियाए भणियं देवयाए ‘पुत्त मूलदेव ! सुंदरमणुचेट्टियं तए, ता एयाए गाहाए पच्छिमद्धेण मग्गसु जं वो रोयइ जेण संपाडेमि . सव्वं' । मूलदेवेण भणियं ‘जइ एवं तो गणियं च देवदत्तं दंतिसहस्सं च रजं च' ।।२०।। देवयाए भणियं 'पुत्त ! निच्चिंतो वियरसु अवस्सं महरिसिचरणाणुभावेण अइरेण चेव संपजिस्सइ एयं' । मूलदेवेण भणियं 'भगवइ ! एवमेयं ति । वंदिऊण रिसिं पडिणियत्तो । साहू वि गओ उज्जाणं । लद्धा अण्णा भिक्खा मूलदेवेण । भोत्तूण पयट्टो बेण्णायडाभिमुहं । पत्तो कमेण तत्थ । पसुत्तो रयणीए बाहिं पहियसालाए । दिह्रो चरमजामम्मि सुमिणगो 'किर पंडिउण्णमंडलो निम्मलपहापयासियजीवलोगो मयंको वयणेणोयरम्मि पविठ्ठो' । अण्णेण वि कप्पडिएण सो चेव सुमिणगो दिट्ठो, कहिओ य तेण चक्कयरकप्पडियाण । तत्थेगेण भणियं 'अहो ! सोहणो सुमिणगो, लहिहिसि तुमं घय-गुल-संपुण्णं महंतं मंडयं' । तेण वि ‘एवं होउत्ति भणियं । 'न याणंति एए सुमिणयस्स परमत्थं' ति न कहियं मूलदेवेण । लद्धो य कप्पडिएण घरायणियाए जहोवइट्ठो मंडगो, तुट्ठो य एसो । निवेइओ कप्पडियाण । मूलदेवो वि पहाए गओ एगमारामं । आवजिओ कुसुमसमुच्चयसाहेजेण मालागारो । १. ला० समाहियं ॥ २. ला० वारेहिं ॥ ३. सं० वा० सु० "स्सामो त्ति, आ' || ४. सं० वा० सु० इम त्ति ॥ ५. सं० वा० सु० 'वस्स भत्ति ॥ ६. ला० यं तुमे ता ॥ ७. ला० पच्छद्धेण ॥ ८. सं० वा० सु० 'मेवं ति ॥ ९. ला० ण य प ॥ १०. ला० चरिमजामेसु ॥ ११. ला० पडिपुण्ण ॥ १२. ला० एअं हो ॥ १३. सं० वा० सु० 'छाइणि || १४. ला० 'इयउ(ओ य)क ॥
SR No.022286
Book TitleMulshuddhi Prakaranam Part 01
Original Sutra AuthorN/A
AuthorDharmdhurandharsuri, Amrutlal Bhojak
PublisherShrutnidhi
Publication Year2002
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy