SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ २१० सविवरण मूलशुद्धि प्रकरण चतुर्थ स्थानके दुवालसजोयणायामाए अडवीए मुहं। तत्थ य 'जइ कोइ वायासहाओ वि दुइओ लब्भइ ता सुहेणं चेव छिज्जए अडवि' त्ति चिंतयंतो जाव चिट्ठइ ताव समागओ संबलथइयासणाहो टक्कबंभणो, पुच्छिओ य 'भो भट्ट ! केदूरं गंतव्वं ?' । तेण भणियं ‘अत्थि अडवीए परओ वीरणिहाणं णाम ठाणं तं गमेस्सामि, तुमं पुण कत्थ पत्थिओ ?' । मूलदेवेण भणियं 'बेण्णायड' । इयरेण भणियं 'जइ एवं ता एहि गच्छम्ह'। तओ पयट्टा दो वि । मज्झण्णसमये य वच्चंतेहिं दिलु सरोवरं । धोविया तत्थ हत्थपाया । गओ मूलदेवो पालिसंठियं तरुच्छायं टक्केण वि छोडिया संबलथइया । गहिया वट्टाम्मि सत्तुगा । ते जलेण उल्लेत्ता लग्गो खाइउं । मूलदेवेण चिंतियं ‘एरिसा चेव भुक्खापहाणा बंभणजाई भवइ, वा भुत्ते मे दाहिस्सई' । भट्टो वि भुजेत्ता बंधेत्ता थइयं पयट्टो । मूलदेवो वि 'नूणं अवरण्हे दाहिइ' त्ति चिंततो अणुपयट्टो । तत्थ वि तहेव भुत्तं, न दिण्णं । ‘कल्लं दाहिइ' त्ति आसाए गच्छइ । वच्चंताण य आगया रयणी । तओ ओसरिऊण मग्गाओ पसुत्ता । पच्चूसे पुणो वि पत्थिया । मज्झण्हे तहेव थक्का । तहेव भुत्तं टक्केण । ण दिण्णमेयस्स । जाव तइयदियहे विचिंतियं 'मूलदेवेण णित्थिण्णपाया अडवी ता अज्ज अवस्स ममं दाहिस्सइ एस । जाव तत्थ वि न दिण्णं । णित्थिण्णा य तेहिं अडवी जाया । तओ दुण्ह वि अण्णोण्णवट्टाओ । तओ भट्टेण भणियं 'भो ! तुज्झ एसा वट्टा, ममं पुण एसा, ता वच्च तुमं एयाए' । मूलदेवेण वि ‘एयस्स पहावेण अडवी मए णित्थिण्ण' त्ति चिंतेऊण भणियं भट्ट ! मूलदेवो मज्झ णामं, णित्थिण्णा य तुह प्पहावेणं अडवी, जइ मए किं पि कयाइ पओयणं सिज्झई तओ आगच्छेज बेण्णायडे, किं च तुज्झ णाम ?' । भट्टेण भणियं 'सद्धडो, जणकयावंडं)केण निग्घिणसम्मो णाम' । तओ पत्थिओ भट्टो सगामाभिमुहं, मूलदेवो वि बेण्णायडसम्मुहं ति । अंतराले य दिलु वसिमं । तत्थ पविट्ठो भिक्खाणिमित्तं । हिंडियमसेसं गामं । लद्धा कुम्मासा, न किं पि अन्नं । पत्थिओ जलासयाभिमुहं । इत्थंतरम्मि य तवसुसियदेहो महाणुभावो महातवस्सी दिट्ठो मासोववासपारणयणिमित्तं तत्थ पविसमाणो । तं च पेच्छिय हरिसवसोभिण्णबहलपुलएणं चिंतियं 'अहो ! धन्नो कयत्थो अहं, जस्स एयम्मि देसकाले एस महप्पा दसणपहमागओ, ता अवस्स भवियव्वं मे कल्लाणपरंपराए, एयपडिलाहणेण य दिण्णो भवइ समत्थदुक्खाण जलंजली, महापत्तं च एसो, जओ १. सं० वा० सु० तत्थ वि जइ॥ २. ला० तो ॥ ३. ला० भद्द ! के ॥ ४. सं० वा० सु० यं अड॥ ५. ला० मंत्थाणं ।। ६. ला० "ठियतः ॥ ७. ला० 'हिइ ॥ ८. ला० भुंजिऊण बंधित्ता॥९. ला० ण इ आ॥ १०. ला० णो मत्थि ।। ११. ला० इ तो आ || १२. ला० 'यडे किं ॥ १३. सं० वा० सु० तुज्झं ॥ १४. ला. 'डक्केण ॥ १५. सं० वा० सु० "तं पवि ॥ १६. ला० °ण्णपुल ॥ १७. ला. 'व्वं ममक ॥
SR No.022286
Book TitleMulshuddhi Prakaranam Part 01
Original Sutra AuthorN/A
AuthorDharmdhurandharsuri, Amrutlal Bhojak
PublisherShrutnidhi
Publication Year2002
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy