SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ मूलदेवकथानकम् अवसरो, पड़िच्छियं च जणणीए एयपेसियं दव्वं, ता तुब्भे पल्लंकहेट्ठओ मुहुत्तगं चेट्ठह जाव विसज्जेमि एयं, । तओ तहेव ठिओ एसो । जाणाविओ य जणणीए अयलस्स । णिसण्णो सो पल्लं । भणिया या तेण 'करेह ण्हाणसामग्गिं' । ' एवं 'ति भणियं कया सामग्गी । भणियं च देवदत्ताए ' उट्ठेह नियंसह पोत्तिं जेण - Sब्भंगिज्जह' अलेण भणियं जहा " दिट्ठो अज्ज मए सुमिणगो जहा ‘नियत्थिओ चेव अब्भंगियगत्तो एत्थ पल्लंके आरूढो हाओ म्हि' ता सच्चं सुमि कमो” । देवदत्ताए भणियं 'नणु विणासेज्जइ महग्घं तूलि - गंडुवगाइयं' । तेण भणियं 'अण्णं विसिट्ठयरं दुगुणतिगुणं दाहामि' । जणणीए भणियं ' एवं होउ' । तओ तत्थ ठिओ चेव अब्भंगिओ उव्वट्टिओ य उण्ह-खलीउदगेहि य मज्जिओ । भरिओ तेण हेट्ठट्ठिओ मूलदेवो । गहियाउहा पविट्ठा पुरिसा। सण्णिओ जणणीए अयंलो । गहिओ तेण मूलदेवो वालेहिं, भणिओ य संपयं निरूवैहि जइ अत्थि कोइ ते सरणं ?' । तओ मूलदेवेण वि कोसीकयनिसियकरालकरवालकरनरविसरपरिवारियमत्ताणयं णिएऊण चिंतियं 'निराउहत्तणओ ण संपयं पोरुसेणुव्वरामि, एएसिं कायव्वं च वेरनिज्जायणं' । ईय सामत्थेऊण भणियं 'जं वो रोयइ तं करे' । अयण व 'किमेइणा उत्तमपुरिसेण विणासिएण ?, न दुल्लहाइं च विसमदाविभागेण उत्तमपुराणं पि वसणारं, भणियं च सयलजयमत्थयत्थो देवाऽसुर- खयरसंथुयपयावो । दिव्ववसेण गसेज्जइ गहकल्लोलेण सूरो वि ।। २९२ ।। सायरु सरियउ सरवरड़, भरओहरउ करंति । धि दिया वह वि, एक्कइँ दसइ न जंति ।।२९३ ।। २०९ को इत्थ या सुहिओ ?, कस्स व लच्छी थिराइँ पेम्माई ? । कस्स व न होइ खलियं ?, भण को व न खंडिओ विहिणा ? ' ॥ २९४ ॥ चिंतिऊण भणिओ मूलदेवो 'एवंविहावत्थगओ मुक्को तुमं संपयं, ता ममावि एयावत्थगयस्स एवं करेज्जसु । तओ विमणदुम्मणो ‘पेच्छ कहमेएण छलिओ मि' त्ति चिंतयंतो निगओ नयराओ । हा सरोवरे । कया पडिवट्टी । तओ 'गच्छामि विदेसं, करेमि किंपि इमस्स पडिविप्पिओवायं' ति चिंतिऊण पत्थिओ बेण्णायडाभिमुहं । गौमा -ऽऽगर - नगराइमज्झर्णे वच्चंतोपत्तो १३ १. सं० वा० सु० हयं । ता तेह' ॥ २. सं० वा० सु० 'ट्ठो मए अज्ज सु° ॥ ३. ला० ण्हाओ मिति (त्ति) ता ॥ ४. ला० °ए जंपियं ए ॥ ५. ला० 'ओ उण्हरवलीयउद° ॥ ६. ला० °हियउ (ओ य) तेण । ७. सं० वा० सु० अ ॥ ८. ला० 'वेह जइ ॥ ९. ला० इइ सा ॥ १०. ला० धण्णेसणु दि ॥ ११. ला० 'त्थकय व्व गय' ॥ १२. ला० 'ओ य स । १३. ला० गाम-नग ॥ १४. ला० ण य व° ॥
SR No.022286
Book TitleMulshuddhi Prakaranam Part 01
Original Sutra AuthorN/A
AuthorDharmdhurandharsuri, Amrutlal Bhojak
PublisherShrutnidhi
Publication Year2002
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy