________________
२०८
सविवरण मूलशुद्धि प्रकरण चतुर्थ स्थानके सयलकलापत्तट्ठो सरणागयवच्छलो पियाभासी । धीरो उदारचित्तो गुणाणुरागी विसेसण्णू ।१६।
अओ न परिच्चयामि एयं' । तओ सा अणेगेहिं दिलुतेहिं आढत्ता पडिबोहेउं-आलत्तए मग्गिए नीरसं पणामेइ, उच्छुखंडे पत्थिए छोइअं पणामेइ, कुसुमेहिं जाइएहिं कुसुमाणि चुंटेऊण बिंगुत्थमालं ढोएइ । चोइया पडिभणइ-जारिसमेयं तारिसो एस ते पिययमो, तहा वि न तुमं परिच्चयसि, सत्यश्चाऽयं प्रवाद:
अपात्रे रमते नारी, गिरौ वर्षति माधवः ।
नीचमाश्रयते लक्ष्मीः, प्राज्ञः प्रायेण निर्धनः' ।।२९१ ।। -- देवदत्ताए भणियं 'पत्तमपत्तं वा कहमपरिक्खियं जाणेज्जइ ?' । जणणीए भणियं 'ता कीरउ परिक्खा'। देवदत्ताएं य हट्टतुट्ठाए भणियं “जइ एवं ता गंतूण भणसु अयलं जहा 'देवदत्ताएं उच्छुम्मि अहिलासो, ता पट्टवसु" । भणिओ बाइयाए । तेण वि अणुग्गहं मण्णमाणेण पेसियाणि उच्छुसगडाणि हरिसियाए जणणीए भणियं 'वच्छे ! पेच्छसु अयलसामिणो दाणसत्तिं' । सविसायं च भणियं देवत्ताए ‘किमहं करेणूकया जेणेवंविहं समूलडालं उच्छं पुंजीकरेजई ?, ता संपयं भणसु मूलदेवं' । भणिओ सो वि । तेण वि घेत्तूण दोण्णि पम्हलपुंडुच्छुजट्ठीओ निच्छोल्लेऊण कयाओ दुयंगुलपमाणाओ गंडियाओ, चाउज्जाएण य अववुणियाओ कप्पूरेण य वासियाओ सूलाहि य मणागं भिण्णाओ, पच्चग्गसरावसंपुडं भरेऊण पेसियाओ। दह्ण य हरिसभरनिन्भराए भणिया जणणी 'पिच्छ अम्मो ! पुरिसाणमंतरं ति, ता अहं एएसिं गुणाणमणुरत्ता'।
जणणीए चिंतियं 'अच्चंतमोहिया एसा न परिच्चयइ अत्तणा, तो करेमि किंपि उवायं जेण एसेव कामुओ गच्छइ विदेसं, तओ सुत्थं हवई' । ति चिंतिऊण भणिओ तीए अयलो ‘कहसु एईए पुरओ अलियगामंतरगमणं, पच्छा मूलदेवे पविढे मणुस्ससामग्गीए आगच्छेज्जसु विमाणेजसु य तं, जेण विमाणिओ संतो देसच्चायं करेइ, ता पउणो चिट्ठिजसु, अहं ते वत्तं दाहामि' । पडिवण्णं च तेण ।
____ अण्णम्मि दिणे 'अहमज गामंतरं गमिस्सामि'त्ति भणेऊण पभूयदविणं च दाऊण णिग्गओ अयलो। पविसिओ य तीए मूलदेवो । जाणावियं च जणणीए अयलस्स । समागओ य महासामग्गीए । दिवो य पविसमाणो देवदत्ताए । भणिओ य मूलदेवो 'नाह ! ईइसो चैव इत्थ
१. सं० वा० सु० गुच्छमा' ॥ २. ला० वि तुमं न परि ॥ ३. ला० “ए हहः ॥ ४. सं० वा० सु० 'ए इच्छुम्मि ॥ ५. सं० वा० सु० "विहाणि समूलडालउच्छुयपुंजी' ॥ ६. ला० जीकिज्जइ ॥ ७. ला० णदेण्णि लट्ठीओ ॥ ८. सं० वा० सु० लपुटुच्छु ॥ ९. सं० वा० सु० ण वा ॥ १०. ला० चिट्टेसु ।। ११. ला० अज गा' ॥ १२. ला० व एस अव ॥