SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ मूलदेवकथानकम् २०७ तस्स य मूलदेवस्स सव्ववसणेहिता वि जूयवसणे महंता आसत्ती, खणं पि न चिट्ठइ तविरहिओ। तओ देवदत्ताए भणिओ 'पिययम ! कोमुइमयलंछणस्स व हरिणपडिबिंब तुम्ह सव्वगुणालयाण कलंकं चेव जूयवसणं बहुदोसणिहाणं च, यत उक्तम् धनक्षयकरं निन्द्यं कुल-शीलविदूषणम् । प्रसूतिः सर्वपापानां लोके लाघवकारणम् ।।२८८।। संक्लिष्टचेतसो मूलमविश्वासकरं परम् । पापप्रवर्तितं द्यूतं विद्वद्भिः परिकीर्तितम् ।।२८९ ।। तहा कुलकलंकणु सच्चपडिवक्खु, गुरुलज्जा सोयहरु धम्मविग्घु अत्थह पणासणु, जं दाण-भोगिहिं रहिउ पुत्त-दार-पिइ-माइमोसणु । जहिँ न मुणेजइ देवगुरु, जहिँ नवि कज अंकज । तणुसंतावणि कुगइपेहि तहिँ पिय ! जूइ म ज ।।२९० ।। ता सव्वहा परिहरसु इमं । अइरसेण ण सक्कंइ परिहरिउमेसो त्ति । एत्तो य अत्थि नगरीऍ तत्थ रूवेण तुलियकंदप्पो । णियकुलभवणपईवो बंधवकुमुयाकरससंको ।१४। पणइयणकप्परुक्खो निम्मलजसपसरधवलियदियंतो । रिद्धीऍ धणयसरिसो सत्थाहो अयलणामो त्ति सो य मूलदेवाओ पुव्वमेव तीए अणुरत्तो निरंतरदव्वपयाणाइणा भोगे भुंजइ, वहइ य मूलदेवस्सोवरि मणागं पओसं, मग्गइ य मूलदेवस्स छिद्दाणि, न गच्छइ तस्संकाए य मूलदेवो तीए घरं । अवसरमंतरेण भणिया य देवदत्ता जणणीए 'पुत्ति ! परिच्चयसु मूलदेवं, ण किंचि णिद्धणचंगेण पओयणमेएण, सो महाणुभावो अयलो दाया पेसइ पुणो पुणो पभूयं दव्वं, तां तं चेवंगीकस्सु सव्वप्पणयाए, न एगम्मि पडियारे दोन्नि करवालाइं माइंति, तो मुंच जूयारियमिम' ति। तीए भणियं 'अंब ! नाहं एगंतेण धणाणुरागिणी, अवि य गुणेसु चेव पडिबद्धा' । जणणीए भणियं 'केरिसा तस्स जूयारस्स गुणा ?' । तीए भणियं 'केवलगुणमओ खु सो, जओ १. सं० वा० सु० तो य जू ।। २. ला० तओ भणिओ देवदत्ताए पिय ॥ ३. सं० वा० सु० णस्सेव ह ॥ ४. सं० वा० सु० अकजु ॥ ५. ला० पहि तिहिं ॥ ६. सं० वा० सु० रज्जु ।। ७. ला० °रिव्वि(च्च)यसु ॥ ८. ला० 'क्कए प° ॥ ९. ला० उ० य मूल ॥ १०. ला. तो दाया अयलो पेसेड़ पुणो पभू ॥ ११. सं० वा. सु० रेह स॥ १२. ला. तो ॥ १३. ला० पु० जूयकारस्स ||
SR No.022286
Book TitleMulshuddhi Prakaranam Part 01
Original Sutra AuthorN/A
AuthorDharmdhurandharsuri, Amrutlal Bhojak
PublisherShrutnidhi
Publication Year2002
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy