SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ मूलदेवकथानकम् चलणेसु, भणिओ य 'भो महाणुभाव ! असरिसगुणेहिं चेव णाओ उत्तमपुरिसो पडिवण्णवच्छलो ं दक्खिण्णपहाणो य तुमं, ता दंसेहि अप्पाणयं, बाढं उक्कंठियं तुह दंसणस्स मे हिययं' ति । पुणो पुब्बिंधे क ईसि हसेऊण अवणीया वेसपरावत्तिणी गुलिया मूलदेवेण । जाओ सहावत्थो दिणमणि व्व दिप्पंततेओ, अणंगो व्व कामिणीयणमणोहरो, चंदो व्व जणमणाणंदयारी, बुद्धो व् सुविभत्तगत्तो अप्पडिरूवलावण्णजुव्वणधरो । तं च दट्ठूण हरिसवसोब्भिण्णबहलरोमंचा णिवडिया चरणे । भणियं च ' सामि ! महापसाओ' त्ति । तओ अब्भंगिओ एसो सहत्थेहिं । मज्जियाई दो वि महाविभूईए । परिहाविओ देवसे । भुत्तं थोवथोवं । सिक्खविया य अउव्वकरण - नट्टगंधव्वाइयं । पुणा वि भणियं देवदत्ताए 'महाभाग ! न तुमं वज्जिय अणुरंजियं मे अवरपुरिसेण माणसं, ता सच्चमेयं 1 यहिँ कोण दीसइ ? केण समाणं ण हुंति आलावा ? । हिययाणंदं जं पुण जणेइ तं मणुसं विरलं ॥ १३ ॥ २०५ ता ममाऽणुरोहेण इत्थ घरे णिच्चमेवाऽऽगंतव्वं' । मूलदेवेण भणियं 'गुणाणुरागिण ! अण्णदेसेसु णिद्धणचंगेसु अम्हारिसेसु ण रेहइ पडिबंधो, न इ थिरीहवइ, पाएण सव्वस्स वि कज्जवसेण चेव हो, भणियं च वृक्षं क्षीणफलं त्यजन्ति विहगाः शुष्कं सरः सारसा:, पुष्पं पर्युषितं त्यजन्ति मधुपा दग्धं वनान्तं मृगाः । निर्द्रव्यं पुरुषं त्यजन्ति गणिका भ्रष्टं नृपं सेवकाः, सर्वः कार्यवशाज्जनोऽभिरमते कः कस्य को वल्लभः ।। तीए भणियं ‘सदेसो परदेसो वा अकारणं सप्पुरिसाणं, भणियं च— देसु पराय आपणउ' काउरिसह पडिहाइ । He areas, पियरि विढत्तरं नाइ ।। २८५।। अण्णं च जलहिविसंघडिएण वि निवसेज्जइ हरसिरम्मि चंदेण । जत्थ गया तत्थ गया गुणिणो सीसेण वुज्झति ।। २८६ ।। १. ला० अत्ता ॥ २. सं० वा० सु० यं ति, बा° ॥ ३. सं० वा० सु० 'णीमणमणोहारो ॥। ४. ला० चलणे ॥ ५. ला० णो भणि ॥ ६. ला० माणसं । ७. ला० रेहए ।। ८. सं० वा० सु० सर्व: स्वार्थव ॥ ९. सं० वा०सु० वाऽऽड्कारणं सप्पु ॥ १०. ला० 'उ अप्पणउ ॥ ११. ला० कावुरिसहं पडि° ॥ १२. ला० 'ह जिणि व' ॥ १३. ला० अत्थमइ ॥ १४. ला० विढत्तउ ॥
SR No.022286
Book TitleMulshuddhi Prakaranam Part 01
Original Sutra AuthorN/A
AuthorDharmdhurandharsuri, Amrutlal Bhojak
PublisherShrutnidhi
Publication Year2002
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy